Skip to main content

Text 46

Sloka 46

Devanagari

Dévanágarí

श्रीनारद उवाच
धर्मं पारमहंस्यं वै मुने: श्रुत्वासुरेश्वर: ।
पूजयित्वा तत: प्रीत आमन्‍त्र्यप्रययौ गृहम् ॥ ४६ ॥

Text

Verš

śrī-nārada uvāca
dharmaṁ pāramahaṁsyaṁ vai
muneḥ śrutvāsureśvaraḥ
pūjayitvā tataḥ prīta
āmantrya prayayau gṛham
śrī-nārada uvāca
dharmaṁ pāramahaṁsyaṁ vai
muneḥ śrutvāsureśvaraḥ
pūjayitvā tataḥ prīta
āmantrya prayayau gṛham

Synonyms

Synonyma

śrī-nāradaḥ uvāca — Śrī Nārada Muni said; dharmam — the occupational duty; pāramahaṁsyam — of the paramahaṁsas, the most perfect human beings; vai — indeed; muneḥ — from the saintly person; śrutvā — thus hearing; asura-īśvaraḥ — the King of the asuras, Prahlāda Mahārāja; pūjayitvā — by worshiping the saintly person; tataḥ — thereafter; prītaḥ — being very pleased; āmantrya — taking permission; prayayau — left that place; gṛham — for his home.

śrī-nāradaḥ uvāca — Śrī Nārada Muni řekl; dharmam — povinnosti; pāramahaṁsyam — paramahaṁsů, nejdokonalejších lidských bytostí; vai — skutečně; muneḥ — od světce; śrutvā — když takto vyslechl; asura-īśvaraḥ — král asurů, Prahlāda Mahārāja; pūjayitvā — uctíváním světce; tataḥ — poté; prītaḥ — velmi potěšený; āmantrya — vyžádal si svolení; prayayau — opustil to místo; gṛham — a vydal se domů.

Translation

Překlad

Nārada Muni continued: After Prahlāda Mahārāja, the King of the demons, heard these instructions from the saint, he understood the occupational duties of a perfect person [paramahaṁsa]. Thus he duly worshiped the saint, took his permission and then left for his own home.

Nārada Muni pokračoval: Když Prahlāda Mahārāja, král démonů, vyslechl od světce toto učení, pochopil povinnosti dokonalé osoby (paramahaṁsy). Patřičně tedy světce uctil, vyžádal si od něho svolení a vydal se na cestu k domovu.

Purport

Význam

As quoted in Caitanya-caritāmṛta (Madhya 8.128), Śrī Caitanya Mahāprabhu said:

V Caitanya-caritāmṛtě (Madhya 8.128) jsou citována slova Śrī Caitanyi Mahāprabhua:

kibā vipra, kibā nyāsī, śūdra kene naya
yei kṛṣṇa-tattva-vettā sei ‘guru’ haya
kibā vipra, kibā nyāsī, śūdra kene naya
yei kṛṣṇa-tattva-vettā sei ’guru' haya

A guru, or spiritual master, can be anyone who is well conversant with the science of Kṛṣṇa. Therefore although Prahlāda Mahārāja was a gṛhastha ruling over the demons, he was a paramahaṁsa, the best of human beings, and thus he is our guru. In the list of gurus, or authorities, Prahlāda Mahārāja’s name is therefore mentioned:

Guruem neboli duchovním učitelem může být každý, kdo zná vědu o Kṛṣṇovi. I když byl Prahlāda Mahārāja gṛhasthou a vládl démonům, byl zároveň paramahaṁsou, nejlepší z lidských bytostí, a je tedy naším guruem. Jméno Prahlāda Mahārāje proto nechybí na seznamu guruů, duchovních autorit:

svayambhūr nāradaḥ śambhuḥ
kumāraḥ kapilo manuḥ
prahlādo janako bhīṣmo
balir vaiyāsakir vayam
svayambhūr nāradaḥ śambhuḥ
kumāraḥ kapilo manuḥ
prahlādo janako bhīṣmo
balir vaiyāsakir vayam

(Bhāg. 6.3.20)

(Bhāg. 6.3.20)

The conclusion is that a paramahaṁsa is an exalted devotee (bhagavat-priya). Such a paramahaṁsa may be in any stage of life — brahmacārī, gṛhastha, vānaprastha or sannyāsa — and be equally liberated and exalted.

Závěr zní, že paramahaṁsa je vznešený oddaný (bhagavat-priya). Může být v jakémkoliv životním stavu — brahmacārī, gṛhastha, vānaprastha nebo sannyāsa — a vždy je stejně osvobozený a vznešený.

Thus end the Bhaktivedanta purports of the Seventh Canto, Thirteenth Chapter, of the Śrīmad-Bhāgavatam, entitled “The Behavior of a Perfect Person.”

Takto končí Bhaktivedantovy výklady k třinácté kapitole sedmého zpěvu Śrīmad-Bhāgavatamu, nazvané “Chování dokonalé osoby”.