Skip to main content

Text 52

Sloka 52

Devanagari

Dévanágarí

राजोवाच
कस्मिन्कर्मणि देवस्य मयोऽहञ्जगदीशितु: ।
यथा चोपचिता कीर्ति: कृष्णेनानेन कथ्यताम् ॥ ५२ ॥

Text

Verš

rājovāca
kasmin karmaṇi devasya
mayo ’hañ jagad-īśituḥ
yathā copacitā kīrtiḥ
kṛṣṇenānena kathyatām
rājovāca
kasmin karmaṇi devasya
mayo ’hañ jagad-īśituḥ
yathā copacitā kīrtiḥ
kṛṣṇenānena kathyatām

Synonyms

Synonyma

rājā uvāca — King Yudhiṣṭhira inquired; kasmin — for what reason; karmaṇi — by which activities; devasya — of Lord Mahādeva (Śiva); mayaḥ — the great demon Maya Dānava; ahan — vanquished; jagat-īśituḥ — of Lord Śiva, who controls the power of the material energy and is the husband of Durgādevī; yathā — just as; ca — and; upacitā — again expanded; kīrtiḥ — reputation; kṛṣṇena — by Lord Kṛṣṇa; anena — this; kathyatām — please describe.

rājā uvāca — král Yudhiṣṭhira se otázal; kasmin — z jakého důvodu; karmaṇi — jakými činnostmi; devasya — Pána Mahādeva (Śivy); mayaḥ — velký démon Maya Dānava; ahan — potlačil; jagat-īśituḥ — Pána Śivy, který ovládá sílu hmotné energie a je manželem Durgādevī; yathā — stejně jako; ca — a; upacitā — znovu zvětšená; kīrtiḥ — sláva; kṛṣṇena — Pánem Kṛṣṇou; anena — toto; kathyatām — prosím popiš.

Translation

Překlad

Mahārāja Yudhiṣṭhira said: For what reason did the demon Maya Dānava vanquish Lord Śiva’s reputation? How did Lord Kṛṣṇa save Lord Śiva and expand his reputation again? Kindly describe these incidents.

Mahārāja Yudhiṣṭhira řekl: Z jakého důvodu zastínil démon Maya Dānava slávu Pána Śivy? Jak Pán Kṛṣṇa Śivu zachránil a znovu zvětšil jeho proslulost? Popiš mi, prosím, tyto události.