Skip to main content

Text 41

Text 41

Devanagari

Devanagari

आख्यातं सर्वमेतत्ते यन्मां त्वं परिपृष्टवान् ।
दमघोषसुतादीनां हरे: सात्म्यमपि द्विषाम् ॥ ४१ ॥

Text

Texto

ākhyātaṁ sarvam etat te
yan māṁ tvaṁ paripṛṣṭavān
damaghoṣa-sutādīnāṁ
hareḥ sātmyam api dviṣām
ākhyātaṁ sarvam etat te
yan māṁ tvaṁ paripṛṣṭavān
damaghoṣa-sutādīnāṁ
hareḥ sātmyam api dviṣām

Synonyms

Palabra por palabra

ākhyātam — described; sarvam — everything; etat — this; te — unto you; yat — whatever; mām — unto me; tvam — you; paripṛṣṭavān — inquired; damaghoṣa-suta-ādīnām — of the son of Damaghoṣa (Śiśupāla) and others; hareḥ — of the Lord; sātmyam — equal bodily features; api — even; dviṣām — although they were inimical.

ākhyātam — explicado; sarvam — todo; etat — esto; te — a ti; yat — todo lo que; mām — a mí; tvam — tú; paripṛṣṭavān — preguntado; damaghoṣa-suta-ādīnām — del hijo de Damaghoṣa (Śiśupāla) y otros; hareḥ — del Señor; sātmyam — los mismos rasgos corporales; api — incluso; dviṣām — aunque eran enemigos.

Translation

Traducción

Everything you asked me about how Śiśupāla and others attained salvation although they were inimical has now been explained to you by me.

Así pues, te he respondido a todo lo que me preguntaste acerca de que Śiśupāla y otros alcanzaran la salvación a pesar de ser enemigos del Señor.