Skip to main content

Text 34

Text 34

Devanagari

Devanagari

प्रतिनन्द्य ततो देवा: प्रयुज्य परमाशिष: ।
स्वधामानि ययू राजन्ब्रह्माद्या: प्रतिपूजिता: ॥ ३४ ॥

Text

Texto

pratinandya tato devāḥ
prayujya paramāśiṣaḥ
sva-dhāmāni yayū rājan
brahmādyāḥ pratipūjitāḥ
pratinandya tato devāḥ
prayujya paramāśiṣaḥ
sva-dhāmāni yayū rājan
brahmādyāḥ pratipūjitāḥ

Synonyms

Palabra por palabra

pratinandya — congratulating; tataḥ — thereafter; devāḥ — all the demigods; prayujya — having offered; parama-āśiṣaḥ — exalted benedictions; sva-dhāmāni — to their respective abodes; yayuḥ — returned; rājan — O King Yudhiṣṭhira; brahma-ādyāḥ — all the demigods, headed by Lord Brahmā; pratipūjitāḥ — being thoroughly worshiped (by Prahlāda Mahārāja).

pratinandya — felicitando; tataḥ — a continuación; devāḥ — todos los semidioses; prayujya — habiendo ofrecido; parama-āśiṣaḥ — excelsas bendiciones; sva-dhāmāni — a sus respectivas moradas; yayuḥ — regresaron; rājan — ¡oh, rey Yudhiṣṭhira!; brahma-ādyāḥ — todos los semidioses, con el Señor Brahmā a la cabeza; pratipūjitāḥ — tras ser debidamente adorados.

Translation

Traducción

O King Yudhiṣṭhira, after all the demigods, headed by Lord Brahmā, were properly worshiped by Prahlāda Mahārāja, they offered Prahlāda their utmost benedictions and then returned to their respective abodes.

¡Oh, rey Yudhiṣṭhira!, después de ser debidamente adorados por Prahlāda Mahārāja, los semidioses, al frente de los cuales estaba el Señor Brahmā, ofrecieron a Prahlāda sus mayores bendiciones y partieron hacia sus respectivas moradas.