Skip to main content

Text 21

Sloka 21

Devanagari

Dévanágarí

भवन्ति पुरुषा लोके मद्भ‍क्तास्त्वामनुव्रता: ।
भवान्मे खलु भक्तानां सर्वेषां प्रतिरूपधृक् ॥ २१ ॥

Text

Verš

bhavanti puruṣā loke
mad-bhaktās tvām anuvratāḥ
bhavān me khalu bhaktānāṁ
sarveṣāṁ pratirūpa-dhṛk
bhavanti puruṣā loke
mad-bhaktās tvām anuvratāḥ
bhavān me khalu bhaktānāṁ
sarveṣāṁ pratirūpa-dhṛk

Synonyms

Synonyma

bhavanti — become; puruṣāḥ — persons; loke — in this world; mat-bhaktāḥ — My pure devotees; tvām — you; anuvratāḥ — following in your footsteps; bhavān — you; me — My; khalu — indeed; bhaktānām — of all devotees; sarveṣām — in different mellows; pratirūpa-dhṛk — tangible example.

bhavanti — stávají se; puruṣāḥ — osoby; loke — v tomto světě; mat-bhaktāḥ — Moji čistí oddaní; tvām — tebe; anuvratāḥ — kráčející ve tvých stopách; bhavān — ty; me — Můj; khalu — jistě; bhaktānām — ze všech oddaných; sarveṣām — v různých náladách; pratirūpa-dhṛk — názorný příklad.

Translation

Překlad

Those who follow your example will naturally become My pure devotees. You are the best example of My devotee, and others should follow in your footsteps.

Ti, kdo následují tvého příkladu, se přirozeně stanou Mými čistými oddanými. Jsi nejlepším příkladem Mého oddaného a ostatní by měli kráčet ve tvých stopách.

Purport

Význam

In this connection, Śrīla Madhvācārya quotes a verse from the Skanda Purāṇa:

Śrīla Madhvācārya v této souvislosti cituje verš ze Skanda Purāṇy:

ṛte tu tāttvikān devān
nāradādīṁs tathaiva ca
prahrādād uttamaḥ ko nu
viṣṇu-bhaktau jagat-traye
ṛte tu tāttvikān devān
nāradādīṁs tathaiva ca
prahrādād uttamaḥ ko nu
viṣṇu-bhaktau jagat-traye

There are many, many devotees of the Supreme Personality of Godhead, and they have been enumerated in Śrīmad-Bhāgavatam (6.3.20) as follows:

Je velmi mnoho oddaných Nejvyšší Osobnosti Božství a ve Śrīmad-Bhāgavatamu (6.3.20) jsou vyjmenováni takto:

svayambhūr nāradaḥ śambhuḥ
kumāraḥ kapilo manuḥ
prahlādo janako bhīṣmo
balir vaiyāsakir vayam
svayambhūr nāradaḥ śambhuḥ
kumāraḥ kapilo manuḥ
prahlādo janako bhīṣmo
balir vaiyāsakir vayam

Of the twelve authorized devotees — Lord Brahmā, Nārada, Lord Śiva, Kapila, Manu and so on — Prahlāda Mahārāja is understood to be the best example.

Mezi dvanácti zmocněnými oddanými, jimiž jsou Pán Brahmā, Nārada, Pán Śiva, Kapila, Manu atd., je Prahlāda Mahārāja považován za nejlepší příklad.