Skip to main content

Text 37

Text 37

Devanagari

Devanagari

पञ्चषड्ढायनार्भाभा: पूर्वेषामपि पूर्वजा: ।
दिग्वासस: शिशून् मत्वा द्वा:स्थौ तान् प्रत्यषेधताम् ॥ ३७ ॥

Text

Texto

pañca-ṣaḍḍhāyanārbhābhāḥ
pūrveṣām api pūrvajāḥ
dig-vāsasaḥ śiśūn matvā
dvāḥ-sthau tān pratyaṣedhatām
pañca-ṣaḍḍhāyanārbhābhāḥ
pūrveṣām api pūrvajāḥ
dig-vāsasaḥ śiśūn matvā
dvāḥ-sthau tān pratyaṣedhatām

Synonyms

Palabra por palabra

pañca-ṣaṭ-dhā — five or six years; āyana — approaching; arbha-ābhāḥ — like boys; pūrveṣām — the ancients of the universe (Marīci and the rest); api — even though; pūrva-jāḥ — born before; dik-vāsasaḥ — being naked; śiśūn — children; matvā — thinking; dvāḥ-sthau — the two gate guards, Jaya and Vijaya; tān — them; pratyaṣedhatām — forbade.

pañca-ṣaṭ-dhā — cinco o seis años; āyana — dirigiéndose; arbha-ābhāḥ — como niños; pūrveṣām — los ancianos del universo (Marīci, etc.); api — aunque; pūrva-jāḥ — nacidos antes; dik-vāsasaḥ — desnudos; śiśūn — niños; matvā — pensando; dvāḥ-sthau — los dos porteros, Jaya y Vijaya; tān — a ellos; pratyaṣedhatām — prohibieron.

Translation

Traducción

Although these four great sages were older than Brahmā’s other sons like Marīci, they appeared like small naked children only five or six years old. When Jaya and Vijaya saw them trying to enter Vaikuṇṭhaloka, these two gatekeepers, thinking them ordinary children, forbade them to enter.

Esos cuatro sabios eran mayores que otros hijos de Brahmā como Marīci, pero por su aspecto parecían niños desnudos de cinco o seis años. Cuando Jaya y Vijaya, los porteros de Vaikuṇṭhaloka, les vieron tratando de entrar, les tomaron por unos niños corrientes y se lo prohibieron.

Purport

Significado

In this regard, Śrīla Madhvācārya says in his Tantra-sāra:

Con respecto a esto, Śrīla Madhvācārya dice en su Tantra-sāra:

dvāḥ-sthāv ity anenādhikāra-sthatvam uktam
dvāḥ-sthāv ity anenādhikāra-sthatvam uktam
adhikāra-sthitāś caiva
vimuktāś ca dvidhā janāḥ
viṣṇu-loka-sthitās teṣāṁ
vara-śāpādi-yoginaḥ
adhikāra-sthitāś caiva
vimuktāś ca dvidhā janāḥ
viṣṇu-loka-sthitās teṣāṁ
vara-śāpādi-yoginaḥ
adhikāra-sthitāṁ muktiṁ
niyataṁ prāpnuvanti ca
vimukty-anantaraṁ teṣāṁ
vara-śāpādayo nanu
adhikāra-sthitāṁ muktiṁ
niyataṁ prāpnuvanti ca
vimukty-anantaraṁ teṣāṁ
vara-śāpādayo nanu
dehendriyāsu-yuktaś ca
pūrvaṁ paścān na tair yutāḥ
apy abhimānibhis teṣāṁ
devaiḥ svātmottamair yutāḥ
dehendriyāsu-yuktaś ca
pūrvaṁ paścān na tair yutāḥ
apy abhimānibhis teṣāṁ
devaiḥ svātmottamair yutāḥ

The purport is that the personal associates of Lord Viṣṇu in Vaikuṇṭhaloka are always liberated souls. Even if sometimes cursed or blessed, they are always liberated and never contaminated by the material modes of nature. Before their liberation to Vaikuṇṭhaloka they possessed material bodies, but once they come to Vaikuṇṭha they no longer have them. Therefore even if the associates of Lord Viṣṇu sometimes descend as if cursed, they are always liberated.

El significado de estos versos es que los sirvientes personales del Señor Viṣṇu en Vaikuṇṭhaloka siempre son almas liberadas. Incluso si a veces son maldecidos o bendecidos, siempre permanecen liberados y nunca les contamina la influencia de las modalidades materiales de la naturaleza. Antes de alcanzar la liberación y elevarse a Vaikuṇṭhaloka, poseían cuerpos materiales, pero una vez en Vaikuṇṭha, dejan de tenerlos. Por lo tanto, los sirvientes directos del Señor Viṣṇu siempre están liberados, aun si a veces descienden como si hubieran sido maldecidos.