Skip to main content

Text 37

Sloka 37

Devanagari

Dévanágarí

पञ्चषड्ढायनार्भाभा: पूर्वेषामपि पूर्वजा: ।
दिग्वासस: शिशून् मत्वा द्वा:स्थौ तान् प्रत्यषेधताम् ॥ ३७ ॥

Text

Verš

pañca-ṣaḍḍhāyanārbhābhāḥ
pūrveṣām api pūrvajāḥ
dig-vāsasaḥ śiśūn matvā
dvāḥ-sthau tān pratyaṣedhatām
pañca-ṣaḍḍhāyanārbhābhāḥ
pūrveṣām api pūrvajāḥ
dig-vāsasaḥ śiśūn matvā
dvāḥ-sthau tān pratyaṣedhatām

Synonyms

Synonyma

pañca-ṣaṭ-dhā — five or six years; āyana — approaching; arbha-ābhāḥ — like boys; pūrveṣām — the ancients of the universe (Marīci and the rest); api — even though; pūrva-jāḥ — born before; dik-vāsasaḥ — being naked; śiśūn — children; matvā — thinking; dvāḥ-sthau — the two gate guards, Jaya and Vijaya; tān — them; pratyaṣedhatām — forbade.

pañca-ṣaṭ-dhā — pět nebo šest let; āyana — přicházející; arbha-ābhāḥ — jako chlapci; pūrveṣām — patriarchy vesmíru (Marīci a ostatní); api — i když; pūrva-jāḥ — narození před; dik-vāsasaḥ — nazí; śiśūn — děti; matvā — mysleli si; dvāḥ-sthau — dva strážci u vstupní brány, Jaya a Vijaya; tān — jim; pratyaṣedhatām — zakázali.

Translation

Překlad

Although these four great sages were older than Brahmā’s other sons like Marīci, they appeared like small naked children only five or six years old. When Jaya and Vijaya saw them trying to enter Vaikuṇṭhaloka, these two gatekeepers, thinking them ordinary children, forbade them to enter.

Přestože byli tito čtyři velcí mudrci starší než ostatní synové Brahmy, jako je Marīci, vypadali jako malé děti ve věku pouhých pěti nebo šesti let a byli nazí. Když dva vrátní, Jaya a Vijaya, viděli, jak chtějí vstoupit na Vaikuṇṭhaloku, považovali je za obyčejné děti a zakázali jim to.

Purport

Význam

In this regard, Śrīla Madhvācārya says in his Tantra-sāra:

Śrīla Madhvācārya v této souvislosti cituje z díla zvaného Tantra-sāra:

dvāḥ-sthāv ity anenādhikāra-sthatvam uktam
dvāḥ-sthāv ity anenādhikāra-sthatvam uktam
adhikāra-sthitāś caiva
vimuktāś ca dvidhā janāḥ
viṣṇu-loka-sthitās teṣāṁ
vara-śāpādi-yoginaḥ
adhikāra-sthitāś caiva
vimuktāś ca dvidhā janāḥ
viṣṇu-loka-sthitās teṣāṁ
vara-śāpādi-yoginaḥ
adhikāra-sthitāṁ muktiṁ
niyataṁ prāpnuvanti ca
vimukty-anantaraṁ teṣāṁ
vara-śāpādayo nanu
adhikāra-sthitāṁ muktiṁ
niyataṁ prāpnuvanti ca
vimukty-anantaraṁ teṣāṁ
vara-śāpādayo nanu
dehendriyāsu-yuktaś ca
pūrvaṁ paścān na tair yutāḥ
apy abhimānibhis teṣāṁ
devaiḥ svātmottamair yutāḥ
dehendriyāsu-yuktaś ca
pūrvaṁ paścān na tair yutāḥ
apy abhimānibhis teṣāṁ
devaiḥ svātmottamair yutāḥ

The purport is that the personal associates of Lord Viṣṇu in Vaikuṇṭhaloka are always liberated souls. Even if sometimes cursed or blessed, they are always liberated and never contaminated by the material modes of nature. Before their liberation to Vaikuṇṭhaloka they possessed material bodies, but once they come to Vaikuṇṭha they no longer have them. Therefore even if the associates of Lord Viṣṇu sometimes descend as if cursed, they are always liberated.

Tím je řečeno, že osobní společníci Pána Viṣṇua na Vaikuṇṭhaloce jsou vždy osvobozené duše. Dokonce i když je někdy někdo prokleje nebo dostanou požehnání, jsou trvale osvobození a nikdy je neznečišťují kvality hmotné přírody. Než dosáhli osvobození na Vaikuṇṭhaloce, měli hmotná těla, ale poté, co přišli na Vaikuṇṭhu, je již nemají. I když tedy společníci Pána Viṣṇua někdy sestupují, jako by byli prokleti, jsou vždy osvobození.