Skip to main content

Text 36

Sloka 36

Devanagari

Dévanágarí

श्रीनारद उवाच
एकदा ब्रह्मण: पुत्रा विष्णुलोकं यद‍ृच्छया ।
सनन्दनादयो जग्मुश्चरन्तो भुवनत्रयम् ॥ ३६ ॥

Text

Verš

śrī-nārada uvāca
ekadā brahmaṇaḥ putrā
viṣṇu-lokaṁ yadṛcchayā
sanandanādayo jagmuś
caranto bhuvana-trayam
śrī-nārada uvāca
ekadā brahmaṇaḥ putrā
viṣṇu-lokaṁ yadṛcchayā
sanandanādayo jagmuś
caranto bhuvana-trayam

Synonyms

Synonyma

śrī-nāradaḥ uvāca — Śrī Nārada Muni said; ekadā — once upon a time; brahmaṇaḥ — of Lord Brahmā; putrāḥ — the sons; viṣṇu — of Lord Viṣṇu; lokam — the planet; yadṛcchayā — by chance; sanandana-ādayaḥ — Sanandana and the others; jagmuḥ — went; carantaḥ — traveling about; bhuvana-trayam — the three worlds.

śrī-nāradaḥ uvāca — Śrī Nārada Muni řekl; ekadā — jednou; brahmaṇaḥ — Pána Brahmy; putrāḥ — synové; viṣṇu — Pána Viṣṇua; lokam — na planetu; yadṛcchayā — shodou okolností; sanandana-ādayaḥ — Sanandana a ostatní; jagmuḥ — přišli; carantaḥ — když putovali; bhuvana-trayam — po třech světech.

Translation

Překlad

The great saint Nārada said: Once upon a time when the four sons of Lord Brahmā named Sanaka, Sanandana, Sanātana and Sanat-kumāra were wandering throughout the three worlds, they came by chance to Viṣṇuloka.

Velký světec Nārada pravil: Jednou, když čtyři synové Pána Brahmy—Sanaka, Sanandana, Sanātana a Sanat-kumāra — putovali po třech světech, shodou okolností dospěli na Viṣṇuloku.