Skip to main content

Text 53

Sloka 53

Devanagari

Dévanágarí

दध्यङ्‌ङाथर्वणस्त्वष्ट्रे वर्माभेद्यं मदात्मकम् ।
विश्वरूपाय यत्प्रादात् त्वष्टा यत्त्वमधास्तत: ॥ ५३ ॥

Text

Verš

dadhyaṅṅ ātharvaṇas tvaṣṭre
varmābhedyaṁ mad-ātmakam
viśvarūpāya yat prādāt
tvaṣṭā yat tvam adhās tataḥ
dadhyaṅṅ ātharvaṇas tvaṣṭre
varmābhedyaṁ mad-ātmakam
viśvarūpāya yat prādāt
tvaṣṭā yat tvam adhās tataḥ

Synonyms

Synonyma

dadhyaṅ — Dadhyañca; ātharvaṇaḥ — the son of Atharvā; tvaṣṭre — unto Tvaṣṭā; varma — the protective covering known as Nārāyaṇa-kavaca; abhedyam — invincible; mat-ātmakam — consisting of Myself; viśvarūpāya — unto Viśvarūpa; yat — which; prādāt — delivered; tvaṣṭā — Tvaṣṭā; yat — which; tvam — you; adhāḥ — received; tataḥ — from him.

dadhyaṅ — Dadhyañca; ātharvaṇaḥ — syn Atharvy; tvaṣṭre — Tvaṣṭovi; varma — ochranný plášť zvaný Nārāyaṇa-kavaca; abhedyam — nepřekonatelný; mat-ātmakam — tvořený Mnou Samotným; viśvarūpāya — Viśvarūpovi; yat — který; prādāt — daný; tvaṣṭā — Tvaṣṭā; yat — který; tvam — ty; adhāḥ — získal; tataḥ — od něho.

Translation

Překlad

Dadhyañca’s invincible protective covering known as the Nārāyaṇa-kavaca was given to Tvaṣṭā, who delivered it to his son Viśvarūpa, from whom you have received it. Because of this Nārāyaṇa-kavaca, Dadhīci’s body is now very strong. You should therefore beg him for his body.

Dadhyañcův nepřekonatelný ochranný plášť známý jako Nārāyaṇa-kavaca dostal Tvaṣṭa, který ho předal svému synovi Viśvarūpovi, od něhož jsi ho získal ty. Díky této Nārāyaṇa-kavace je nyní Dadhīciho tělo velice silné. Měl bys ho tedy o ně požádat.