Skip to main content

Text 12

Sloka 12

Devanagari

Dévanágarí

अथान्वाहार्यपचनादुत्थितो घोरदर्शन: ।
कृतान्त इव लोकानां युगान्तसमये यथा ॥ १२ ॥

Text

Verš

athānvāhārya-pacanād
utthito ghora-darśanaḥ
kṛtānta iva lokānāṁ
yugānta-samaye yathā
athānvāhārya-pacanād
utthito ghora-darśanaḥ
kṛtānta iva lokānāṁ
yugānta-samaye yathā

Synonyms

Synonyma

atha — thereafter; anvāhārya-pacanāt — from the fire known as Anvāhārya; utthitaḥ — arisen; ghora-darśanaḥ — appearing very fearful; kṛtāntaḥ — personified annihilation; iva — like; lokānām — of all the planets; yuga-anta — of the end of the millennium; samaye — at the time; yathā — just as.

atha — potom; anvāhārya-pacanāt — z ohně zvaného Anvāhārya; utthitaḥ — povstala; ghora-darśanaḥ — hrůzostrašného vzhledu; kṛtāntaḥ — zosobněná zkáza; iva — jako; lokānām — všech planet; yuga-anta — konce věku; samaye — v době; yathā — jako.

Translation

Překlad

Thereafter, from the southern side of the sacrificial fire known as Anvāhārya came a fearful personality who looked like the destroyer of the entire creation at the end of the millennium.

Z jižní strany obětního ohně zvaného Anvāhārya poté vystoupila hrůzostrašná bytost, která vypadala jako ničitel celého stvoření na konci věku.