Skip to main content

Text 40

Sloka 40

Devanagari

Dévanágarí

गगनान्न्यपतत् सद्य: सविमानो ह्यवाक् शिरा: ।
स वालिखिल्यवचनादस्थीन्यादाय विस्मित: ।
प्रास्य प्राचीसरस्वत्यां स्‍नात्वा धाम स्वमन्वगात् ॥ ४० ॥

Text

Verš

gaganān nyapatat sadyaḥ
savimāno hy avāk-śirāḥ
sa vālikhilya-vacanād
asthīny ādāya vismitaḥ
prāsya prācī-sarasvatyāṁ
snātvā dhāma svam anvagāt
gaganān nyapatat sadyaḥ
savimāno hy avāk-śirāḥ
sa vālikhilya-vacanād
asthīny ādāya vismitaḥ
prāsya prācī-sarasvatyāṁ
snātvā dhāma svam anvagāt

Synonyms

Synonyma

gaganāt — from the sky; nyapatat — fell; sadyaḥ — suddenly; sa-vimānaḥ — with his airplane; hi — certainly; avāk-śirāḥ — with his head downward; saḥ — he; vālikhilya — of the great sages named the Vālikhilyas; vacanāt — by the instructions; asthīni — all the bones; ādāya — taking; vismitaḥ — struck with wonder; prāsya — throwing; prācī-sarasvatyām — in the river Sarasvatī, which flows to the east; snātvā — bathing in that river; dhāma — to the abode; svam — his own; anvagāt — returned.

gaganāt — z nebe; nyapatat — spadl; sadyaḥ — náhle; sa-vimānaḥ — se svým letadlem; hi — jistě; avāk-śirāḥ — hlavou dolů; saḥ — on; vālikhilya — velkých mudrců zvaných Vālikhilyové; vacanāt — na pokyn; asthīni — všechny kosti; ādāya — vzal; vismitaḥ — užaslý; prāsya — hodil; prācī-sarasvatyām — do řeky Sarasvatī, která teče na východ; snātvā — vykoupal se v té řece; dhāma — do sídla; svam — svého; anvagāt — vrátil se.

Translation

Překlad

Suddenly Citraratha was forced to fall from the sky headfirst with his airplane. Struck with wonder, he was ordered by the great sages named the Vālikhilyas to throw the brāhmaṇa’s bones in the nearby river Sarasvatī. He had to do this and bathe in the river before returning to his own abode.

Náhle byl Citraratha donucen spadnout se svým letadlem po hlavě z nebe. V úžasu hodil na pokyn Vālikhilyů, velkých mudrců, brāhmaṇovy kosti do blízké řeky Sarasvatī. To musel učinit a ještě se v té řece vykoupat, než se mohl vrátit do svého sídla.