Skip to main content

Text 36

Text 36

Devanagari

Devanagari

एतद् धारयमाणस्तु यं यं पश्यति चक्षुषा ।
पदा वा संस्पृशेत् सद्य: साध्वसात् स विमुच्यते ॥ ३६ ॥

Text

Texto

etad dhārayamāṇas tu
yaṁ yaṁ paśyati cakṣuṣā
padā vā saṁspṛśet sadyaḥ
sādhvasāt sa vimucyate
etad dhārayamāṇas tu
yaṁ yaṁ paśyati cakṣuṣā
padā vā saṁspṛśet sadyaḥ
sādhvasāt sa vimucyate

Synonyms

Palabra por palabra

etat — this; dhārayamāṇaḥ — a person employing; tu — but; yam yam — whomever; paśyati — he sees; cakṣuṣā — by his eyes; padā — by his feet; — or; saṁspṛśet — may touch; sadyaḥ — immediately; sādhvasāt — from all fear; saḥ — he; vimucyate — is freed.

etat — esta; dhārayamāṇaḥ — la persona que emplea; tu — pero; yam yam — a todo el que; paśyati — mire; cakṣuṣā — con los ojos; padā — con sus pies; — o; saṁspṛśet — toque; sadyaḥ — inmediatamente; sādhvasāt — de todo temor; saḥ — él; vimucyate — se libera.

Translation

Traducción

If one employs this armor, whomever he sees with his eyes or touches with his feet is immediately freed from all the above-mentioned dangers.

Quien vista esta armadura, liberará inmediatamente de todos los peligros que he mencionado a cualquier persona a la que toque con los pies o con la mirada.