Skip to main content

Text 36

Sloka 36

Devanagari

Dévanágarí

एतद् धारयमाणस्तु यं यं पश्यति चक्षुषा ।
पदा वा संस्पृशेत् सद्य: साध्वसात् स विमुच्यते ॥ ३६ ॥

Text

Verš

etad dhārayamāṇas tu
yaṁ yaṁ paśyati cakṣuṣā
padā vā saṁspṛśet sadyaḥ
sādhvasāt sa vimucyate
etad dhārayamāṇas tu
yaṁ yaṁ paśyati cakṣuṣā
padā vā saṁspṛśet sadyaḥ
sādhvasāt sa vimucyate

Synonyms

Synonyma

etat — this; dhārayamāṇaḥ — a person employing; tu — but; yam yam — whomever; paśyati — he sees; cakṣuṣā — by his eyes; padā — by his feet; — or; saṁspṛśet — may touch; sadyaḥ — immediately; sādhvasāt — from all fear; saḥ — he; vimucyate — is freed.

etat — toto; dhārayamāṇaḥ — ten, kdo použije; tu — ale; yam yam — kohokoliv; paśyati — vidí; cakṣuṣā — svýma očima; padā — svýma nohama; — nebo; saṁspṛśet — dotkne se; sadyaḥ — okamžitě; sādhvasāt — od všeho strachu; saḥ — on; vimucyate — je osvobozen.

Translation

Překlad

If one employs this armor, whomever he sees with his eyes or touches with his feet is immediately freed from all the above-mentioned dangers.

Použije-li člověk tento štít, pak každý, koho uvidí svýma očima nebo se dotkne svýma nohama, je okamžitě zbaven všech výše uvedených nebezpečí.