Skip to main content

Text 34

Text 34

Devanagari

Devanagari

श्रीऋषिरुवाच
अभ्यर्थित: सुरगणै: पौरहित्ये महातपा: ।
स विश्वरूपस्तानाह प्रसन्न: श्लक्ष्णया गिरा ॥ ३४ ॥

Text

Texto

śrī-ṛṣir uvāca
abhyarthitaḥ sura-gaṇaiḥ
paurahitye mahā-tapāḥ
sa viśvarūpas tān āha
prasannaḥ ślakṣṇayā girā
śrī-ṛṣir uvāca
abhyarthitaḥ sura-gaṇaiḥ
paurahitye mahā-tapāḥ
sa viśvarūpas tān āha
prasannaḥ ślakṣṇayā girā

Synonyms

Palabra por palabra

śrī-ṛṣiḥ uvāca — Śukadeva Gosvāmī continued to speak; abhyarthitaḥ — being requested; sura-gaṇaiḥ — by the demigods; paurahitye — in accepting the priesthood; mahā-tapāḥ — highly advanced in austerity and penances; saḥ — he; viśvarūpaḥ — Viśvarūpa; tān — to the demigods; āha — spoke; prasannaḥ — being satisfied; ślakṣṇayā — sweet; girā — with words.

śrī-ṛṣiḥ uvāca — Śukadeva Gosvāmī continuó hablando; abhyarthitaḥ — ante el ruego; sura-gaṇaiḥ — por los semidioses; paurahitye — en aceptar el cargo de sacerdote; mahā-tapāḥ — muy avanzado en austeridad y penitencias; saḥ — él; viśvarūpaḥ — Viśvarūpa; tān — a los semidioses; āha — habló; prasannaḥ — satisfecho; ślakṣṇayā — dulces; girā — con palabras.

Translation

Traducción

Śukadeva Gosvāmī continued: When all the demigods requested the great Viśvarūpa to be their priest, Viśvarūpa, who was advanced in austerities, was very pleased. He replied to them as follows.

Śukadeva Gosvāmī continuó: Ante el ruego de todos los semidioses, que le pedían que fuese su sacerdote, el gran Viśvarūpa, que era avanzado en la práctica de austeridades, se sintió muy complacido. Entonces les respondió con las siguientes palabras.