Skip to main content

Texts 2-8

Texts 2-8

Devanagari

Devanagari

श्रीबादरायणिरुवाच
इन्द्रस्त्रिभुवनैश्वर्यमदोल्लङ्घितसत्पथ: ।
मरुद्भ‍िर्वसुभी रुद्रैरादित्यैर्ऋभुभिर्नृप ॥ २ ॥
विश्वेदेवैश्च साध्यैश्च नासत्याभ्यां परिश्रित: ।
सिद्धचारणगन्धर्वैर्मुनिभिर्ब्रह्मवादिभि: ॥ ३ ॥
विद्याधराप्सरोभिश्च किन्नरै: पतगोरगै: ।
निषेव्यमाणो मघवान्स्तूयमानश्च भारत ॥ ४ ॥
उपगीयमानो ललितमास्थानाध्यासनाश्रित: ।
पाण्डुरेणातपत्रेण चन्द्रमण्डलचारुणा ॥ ५ ॥
युक्तश्चान्यै: पारमेष्ठ्यैश्चामरव्यजनादिभि: ।
विराजमान: पौलम्या सहार्धासनया भृशम् ॥ ६ ॥
स यदा परमाचार्यं देवानामात्मनश्च ह ।
नाभ्यनन्दत सम्प्राप्तं प्रत्युत्थानासनादिभि: ॥ ७ ॥
वाचस्पतिं मुनिवरं सुरासुरनमस्कृतम् ।
नोच्चचालासनादिन्द्र: पश्यन्नपि सभागतम् ॥ ८ ॥

Text

Texto

śrī-bādarāyaṇir uvāca
indras tribhuvanaiśvarya-
madollaṅghita-satpathaḥ
marudbhir vasubhī rudrair
ādityair ṛbhubhir nṛpa
śrī-bādarāyaṇir uvāca
indras tribhuvanaiśvarya-
madollaṅghita-satpathaḥ
marudbhir vasubhī rudrair
ādityair ṛbhubhir nṛpa
viśvedevaiś ca sādhyaiś ca
nāsatyābhyāṁ pariśritaḥ
siddha-cāraṇa-gandharvair
munibhir brahmavādibhiḥ
viśvedevaiś ca sādhyaiś ca
nāsatyābhyāṁ pariśritaḥ
siddha-cāraṇa-gandharvair
munibhir brahmavādibhiḥ
vidyādharāpsarobhiś ca
kinnaraiḥ patagoragaiḥ
niṣevyamāṇo maghavān
stūyamānaś ca bhārata
vidyādharāpsarobhiś ca
kinnaraiḥ patagoragaiḥ
niṣevyamāṇo maghavān
stūyamānaś ca bhārata
upagīyamāno lalitam
āsthānādhyāsanāśritaḥ
pāṇḍureṇātapatreṇa
candra-maṇḍala-cāruṇā
upagīyamāno lalitam
āsthānādhyāsanāśritaḥ
pāṇḍureṇātapatreṇa
candra-maṇḍala-cāruṇā
yuktaś cānyaiḥ pārameṣṭhyaiś
cāmara-vyajanādibhiḥ
virājamānaḥ paulamyā
sahārdhāsanayā bhṛśam
yuktaś cānyaiḥ pārameṣṭhyaiś
cāmara-vyajanādibhiḥ
virājamānaḥ paulamyā
sahārdhāsanayā bhṛśam
sa yadā paramācāryaṁ
devānām ātmanaś ca ha
nābhyanandata samprāptaṁ
pratyutthānāsanādibhiḥ
sa yadā paramācāryaṁ
devānām ātmanaś ca ha
nābhyanandata samprāptaṁ
pratyutthānāsanādibhiḥ
vācaspatiṁ muni-varaṁ
surāsura-namaskṛtam
noccacālāsanād indraḥ
paśyann api sabhāgatam
vācaspatiṁ muni-varaṁ
surāsura-namaskṛtam
noccacālāsanād indraḥ
paśyann api sabhāgatam

Synonyms

Palabra por palabra

śrī-bādarāyaṇiḥ uvāca — Śrī Śukadeva Gosvāmī replied; indraḥ — King Indra; tri-bhuvana-aiśvarya — because of possessing all the material opulences of the three worlds; mada — due to pride; ullaṅghita — who has transgressed; sat-pathaḥ — the path of Vedic civilization; marudbhiḥ — by the wind demigods, known as the Maruts; vasubhiḥ — by the eight Vasus; rudraiḥ — by the eleven Rudras; ādityaiḥ — by the Ādityas; ṛbhubhiḥ — by the Ṛbhus; nṛpa — O King; viśvedevaiḥ ca — and by the Viśvadevas; sādhyaiḥ — by the Sādhyas; ca — also; nāsatyābhyām — by the two Aśvinī-kumāras; pariśritaḥ — surrounded; siddha — by the inhabitants of Siddhaloka; cāraṇa — the Cāraṇas; gandharvaiḥ — and the Gandharvas; munibhiḥ — by the great sages; brahmavādibhiḥ — by greatly learned impersonalist scholars; vidyādhara-apsarobhiḥ ca — and by the Vidyādharas and Apsarās; kinnaraiḥ — by the Kinnaras; pataga-uragaiḥ — by the Patagas (birds) and Uragas (snakes); niṣevyamāṇaḥ — being served; maghavān — King Indra; stūyamānaḥ ca — and being offered prayers; bhārata — O Mahārāja Parīkṣit; upagīyamānaḥ — being sung before; lalitam — very sweetly; āsthāna — in his assembly; adhyāsana-āśritaḥ — situated on the throne; pāṇḍureṇa — white; ātapatreṇa — with an umbrella over the head; candra-maṇḍala-cāruṇā — as beautiful as the circle of the moon; yuktaḥ — endowed; ca anyaiḥ — and by other; pārameṣṭhyaiḥ — symptoms of an exalted king; cāmara — by yak-tail; vyajana-ādibhiḥ — fans and other paraphernalia; virājamānaḥ — shining; paulamyā — his wife, Śacī; saha — with; ardha-āsanayā — who occupied half the throne; bhṛśam — greatly; saḥ — he (Indra); yadā — when; parama-ācāryam — the most exalted ācārya, spiritual master; devānām — of all the demigods; ātmanaḥ — of himself; ca — and; ha — indeed; na — not; abhyanandata — welcomed; samprāptam — having appeared in the assembly; pratyutthāna — by getting up from the throne; āsana-ādibhiḥ — and by a seat and other greetings; vācaspatim — the priest of the demigods, Bṛhaspati; muni-varam — the best of all the sages; sura-asura-namaskṛtam — who is respected by both the demigods and the asuras; na — not; uccacāla — did get up; āsanāt — from the throne; indraḥ — Indra; paśyan api — although seeing; sabhā-āgatam — entering the assembly.

śrī-bādarāyaṇiḥ uvāca — Śrī Śukadeva Gosvāmī contestó; indraḥ — el rey Indra; tri-bhuvana-aiśvarya — debido a que poseía todas las opulencias materiales de los tres mundos; mada — debido al orgullo; ullaṅghita — que ha quebrantado; sat-pathaḥ — la senda de la civilización védica; marudbhiḥ — por los semidioses del viento, los Maruts; vasubhiḥ — por los ocho Vasus; rudraiḥ — por los once rudras; ādityaiḥ — por los ādityas; ṛbhubhiḥ — por los ṛbhus; nṛpa — ¡oh, rey!; viśvedevaiḥ ca — y por los viśvadevas; sādhyaiḥ — por los sādhyas; ca — también; nāsatyābhyām — por los dos Aśvinī-kumāras; pariśritaḥ — rodeado; siddha — por los habitantes de Siddhaloka; cāraṇa — los cāraṇas; gandharvaiḥ — y los gandharvas; munibhiḥ — por los grandes sabios; brahmavādibhiḥ — por eruditos impersonalistas muy cultos; vidyādhara-apsarobhiḥ ca — y por losvidyādharas apsarās; kinnaraiḥ — por los kinnaras; pataga-uragaiḥ — por los patagas (aves) y uragas (serpientes); niṣevyamāṇaḥ — servido; maghavān — el rey Indra; stūyamānaḥ ca — con oraciones; bhārata — ¡oh, Mahārāja Parīkṣit!; upagīyamānaḥ — que se cantaban ante; lalitam — con gran dulzura; āsthāna — en su corte; adhyāsana-āśritaḥ — sentado en el trono; pāṇḍureṇa — blanca; ātapatreṇa — con una sombrilla sobre la cabeza; candra-maṇḍala-cāruṇā — tan hermosa como el círculo lunar; yuktaḥ — dotado; ca anyaiḥ — y con los demás; pārameṣṭhyaiḥ — signos de un rey excelso; cāmara — de cola de yak; vyajana-ādibhiḥ — con abanicos y otros artículos; virājamānaḥ — brillante; paulamyā — su esposa, Śacī; saha — con; ardha-āsanayā — que ocupaba la mitad del trono; bhṛśam — en gran medida; saḥ — él (Indra); yadā — cuando; parama-ācāryam — el más excelso ācārya o maestro espiritual; devānām — de todos los semidioses; ātmanaḥ — de él mismo; ca — y; ha — en verdad; na — no; abhyanandata — dio la bienvenida; samprāptam — habiendo entrado en la sala; pratyutthāna — levantándose del trono; āsana-ādibhiḥ — y con un asiento y otras formas de saludo; vācaspatim — al sacerdote de los semidioses, Bṛhaspati; muni-varam — el mejor de todos los sabios; sura-asura-namaskṛtam — a quien respetan tanto los semidioses como los asuras; na — no; uccacāla — se levantó; āsanāt — del trono; indraḥ — Indra; paśyan api — aunque veía; sabhā-āgatam — que entraba en la sala.

Translation

Traducción

Śukadeva Gosvāmī said: O King, once upon a time, the King of heaven, Indra, being extremely proud because of his great opulence of the three worlds, transgressed the law of Vedic etiquette. Seated on his throne, he was surrounded by the Maruts, Vasus, Rudras, Ādityas, Ṛbhus, Viśvadevas, Sādhyas, Aśvinī-kumāras, Siddhas, Cāraṇas and Gandharvas and by great saintly persons. Also surrounding him were the Vidyādharas, Apsarās, Kinnaras, Patagas [birds] and Uragas [snakes]. All of them were offering Indra their respects and services, and the Apsarās and Gandharvas were dancing and singing with very sweet musical instruments. Over Indra’s head was a white umbrella as effulgent as the full moon. Fanned by yak-tail whisks and served with all the paraphernalia of a great king, Indra was sitting with his wife, Śacīdevī, who occupied half the throne, when the great sage Bṛhaspati appeared in that assembly. Bṛhaspati, the best of the sages, was the spiritual master of Indra and the demigods and was respected by the demigods and demons alike. Nevertheless, although Indra saw his spiritual master before him, he did not rise from his own seat or offer a seat to his spiritual master, nor did Indra offer him a respectful welcome. Indra did nothing to show him respect.

Śukadeva Gosvāmī dijo: ¡Oh, rey!, en cierta ocasión, Indra, el rey del cielo, excesivamente orgulloso de su gran opulencia como señor de los tres mundos, quebrantó las leyes védicas de buen comportamiento. Estaba sentado en su trono, rodeado por los Maruts, los Vasus, los rudras, los ādityas, los ṛbhus, los viśvadevas, los sādhyas, los Aśvinī-kumāras, los siddhas, loscāraṇas, los gandharvas y grandes personas santas. Le rodeaban también los vidyādharas, las apsarās, los kinnaras, lospatagas [aves] y los uragas [serpientes]. Todos ellos ofrecían a Indra reverencias y servicio; las apsāras y los gandharvasdanzaban y cantaban acompañados de instrumentos musicales de muy dulce sonido. Una sombrilla blanca resplandecía sobre la cabeza de Indra con el fulgor de la Luna llena. Confortado con abanicos de cola de yak y servido con todos los artículos con que se adora a un gran rey, Indra se encontraba en compañía de su esposa, Śacīdevī, que ocupaba la mitad del trono. En ese momento entró en la corte el gran sabio Bṛhaspati, el mejor de los sabios, que era el maestro espiritual de Indra y de los semidioses, y a quien respetaban tanto los semidioses como los demonios. Pero Indra, a pesar de ver a su maestro espiritual ante él, no se levantó de su asiento ni le ofreció un lugar en que sentarse o una bienvenida respetuosa. En verdad, no dio la menor señal de respeto por su maestro espiritual.