Skip to main content

Text 8

Text 8

Devanagari

Devanagari

मरुत्वांश्च जयन्तश्च मरुत्वत्या बभूवतु: ।
जयन्तो वासुदेवांश उपेन्द्र इति यं विदु: ॥ ८ ॥

Text

Texto

marutvāṁś ca jayantaś ca
marutvatyā babhūvatuḥ
jayanto vāsudevāṁśa
upendra iti yaṁ viduḥ
marutvāṁś ca jayantaś ca
marutvatyā babhūvatuḥ
jayanto vāsudevāṁśa
upendra iti yaṁ viduḥ

Synonyms

Palabra por palabra

marutvān — Marutvān; ca — also; jayantaḥ — Jayanta; ca — and; marutvatyāḥ — from Marutvatī; babhūvatuḥ — took birth; jayantaḥ — Jayanta; vāsudeva-aṁśaḥ — an expansion of Vāsudeva; upendraḥ — Upendra; iti — thus; yam — whom; viduḥ — they know.

marutvān — Marutvān; ca — también; jayantaḥ — Jayanta; ca — y; marutvatyāḥ — de Marutvatī; babhūvatuḥ — nacieron; jayantaḥ — Jayanta; vāsudeva-aṁśaḥ — una expansión de Vāsudeva; upendraḥ — Upendra; iti — así; yam — a quien; viduḥ — conocen.

Translation

Traducción

The two sons who took birth from the womb of Marutvatī were Marutvān and Jayanta. Jayanta, who is an expansion of Lord Vāsudeva, is known as Upendra.

Los dos hijos nacidos del vientre de Marutvatī fueron Marutvān y Jayanta. Jayanta, que es una expansión del Señor Vāsudeva, es conocido con el nombre de Upendra.