Skip to main content

Text 8

Sloka 8

Devanagari

Dévanágarí

मरुत्वांश्च जयन्तश्च मरुत्वत्या बभूवतु: ।
जयन्तो वासुदेवांश उपेन्द्र इति यं विदु: ॥ ८ ॥

Text

Verš

marutvāṁś ca jayantaś ca
marutvatyā babhūvatuḥ
jayanto vāsudevāṁśa
upendra iti yaṁ viduḥ
marutvāṁś ca jayantaś ca
marutvatyā babhūvatuḥ
jayanto vāsudevāṁśa
upendra iti yaṁ viduḥ

Synonyms

Synonyma

marutvān — Marutvān; ca — also; jayantaḥ — Jayanta; ca — and; marutvatyāḥ — from Marutvatī; babhūvatuḥ — took birth; jayantaḥ — Jayanta; vāsudeva-aṁśaḥ — an expansion of Vāsudeva; upendraḥ — Upendra; iti — thus; yam — whom; viduḥ — they know.

marutvān — Marutvān; ca — také; jayantaḥ — Jayanta; ca — a; marutvatyāḥ — z lůna Marutvatī; babhūvatuḥ — narodili se; jayantaḥ — Jayanta; vāsudeva-aṁśaḥ — expanze Vāsudeva; upendraḥ — Upendra; iti — takto; yam — Jehož; viduḥ — znají.

Translation

Překlad

The two sons who took birth from the womb of Marutvatī were Marutvān and Jayanta. Jayanta, who is an expansion of Lord Vāsudeva, is known as Upendra.

Dvěma syny, kteří se narodili z lůna Marutvatī, byli Marutvān a Jayanta. Jayanta, Jenž je expanzí Pána Vāsudeva, je známý jako Upendra.