Skip to main content

Text 7

Sloka 7

Devanagari

Dévanágarí

विश्वेदेवास्तु विश्वाया अप्रजांस्तान् प्रचक्षते ।
साध्योगणश्च साध्याया अर्थसिद्धिस्तु तत्सुत: ॥ ७ ॥

Text

Verš

viśve-devās tu viśvāyā
aprajāṁs tān pracakṣate
sādhyo-gaṇaś ca sādhyāyā
arthasiddhis tu tat-sutaḥ
viśve-devās tu viśvāyā
aprajāṁs tān pracakṣate
sādhyo-gaṇaś ca sādhyāyā
arthasiddhis tu tat-sutaḥ

Synonyms

Synonyma

viśve-devāḥ — the demigods named the Viśvadevas; tu — but; viśvāyāḥ — from Viśvā; aprajān — without sons; tān — them; pracakṣate — it is said; sādhyaḥ-gaṇaḥ — the demigods named the Sādhyas; ca — and; sādhyāyāḥ — from the womb of Sādhya; arthasiddhiḥ — Arthasiddhi; tu — but; tat-sutaḥ — the son of the Sādhyas.

viśve-devāḥ — polobozi zvaní Viśvadevové; tu — ale; viśvāyāḥ — z lůna Viśvy; aprajān — bez synů; tān — je; pracakṣate — je řečeno; sādhyaḥ-gaṇaḥ — polobozi zvaní Sādhyové; ca — a; sādhyāyāḥ — z lůna Sādhyi; arthasiddhiḥ — Arthasiddhi; tu — ale; tat-sutaḥ — syn Sādhyů.

Translation

Překlad

The sons of Viśvā were the Viśvadevas, who had no progeny. From the womb of Sādhyā came the Sādhyas, who had a son named Arthasiddhi.

Syny Viśvy byli Viśvadevové, kteří zůstali bez potomků. Z lůna Sādhyi se narodili Sādhyové, jež měli syna jménem Arthasiddhi.