Skip to main content

ŚB 6.6.7

Devanagari

विश्वेदेवास्तु विश्वाया अप्रजांस्तान् प्रचक्षते ।
साध्योगणश्च साध्याया अर्थसिद्धिस्तु तत्सुत: ॥ ७ ॥

Text

viśve-devās tu viśvāyā
aprajāṁs tān pracakṣate
sādhyo-gaṇaś ca sādhyāyā
arthasiddhis tu tat-sutaḥ

Synonyms

viśve-devāḥ — the demigods named the Viśvadevas; tu — but; viśvāyāḥ — from Viśvā; aprajān — without sons; tān — them; pracakṣate — it is said; sādhyaḥ-gaṇaḥ — the demigods named the Sādhyas; ca — and; sādhyāyāḥ — from the womb of Sādhya; arthasiddhiḥ — Arthasiddhi; tu — but; tat-sutaḥ — the son of the Sādhyas.

Translation

The sons of Viśvā were the Viśvadevas, who had no progeny. From the womb of Sādhyā came the Sādhyas, who had a son named Arthasiddhi.