Skip to main content

Text 6

Text 6

Devanagari

Devanagari

ककुद: सङ्कटस्तस्य कीकटस्तनयो यत: ।
भुवो दुर्गाणि यामेय: स्वर्गो नन्दिस्ततोऽभवत् ॥ ६ ॥

Text

Texto

kakudaḥ saṅkaṭas tasya
kīkaṭas tanayo yataḥ
bhuvo durgāṇi yāmeyaḥ
svargo nandis tato ’bhavat
kakudaḥ saṅkaṭas tasya
kīkaṭas tanayo yataḥ
bhuvo durgāṇi yāmeyaḥ
svargo nandis tato ’bhavat

Synonyms

Palabra por palabra

kakudaḥ — from the womb of Kakud; saṅkaṭaḥ — Saṅkaṭa; tasya — from him; kīkaṭaḥ — Kīkaṭa; tanayaḥ — son; yataḥ — from whom; bhuvaḥ — of the earth; durgāṇi — many demigods, protectors of this universe (which is called Durgā); yāmeyaḥ — of Yāmi; svargaḥ — Svarga; nandiḥ — Nandi; tataḥ — from him (Svarga); abhavat — was born.

kakudaḥ — del vientre de Kakud; saṅkaṭaḥ — Saṅkaṭa; tasya — de él; kīkaṭaḥ — Kīkaṭa; tanayaḥ — hijo; yataḥ — de quien; bhuvaḥ — de la Tierra; durgāṇi — muchos semidioses, protectores de este universo (que recibe el nombre de Durgā); yāmeyaḥ — de Yāmi; svargaḥ — Svarga; nandiḥ — Nandi; tataḥ — de él (de Svarga); abhavat — nació.

Translation

Traducción

From the womb of Kakud came the son named Saṅkaṭa, whose son was named Kīkaṭa. From Kīkaṭa came the demigods named Durgā. From Yāmi came the son named Svarga, whose son was named Nandi.

Del vientre de Kakud nació un hijo que se llamó Saṅkaṭa, cuyo hijo fue Kīkaṭa. De Kīkaṭa provienen los semidioses durga. El hijo de Yāmi se llamó Svarga, y el hijo de este, Nandi.