Skip to main content

Text 5

Text 5

Devanagari

Devanagari

भानोस्तु देवऋषभ इन्द्रसेनस्ततो नृप ।
विद्योत आसील्लम्बायास्ततश्च स्तनयित्नव: ॥ ५ ॥

Text

Texto

bhānos tu deva-ṛṣabha
indrasenas tato nṛpa
vidyota āsīl lambāyās
tataś ca stanayitnavaḥ
bhānos tu deva-ṛṣabha
indrasenas tato nṛpa
vidyota āsīl lambāyās
tataś ca stanayitnavaḥ

Synonyms

Palabra por palabra

bhānoḥ — from the womb of Bhānu; tu — of course; deva-ṛṣabhaḥ — Deva-ṛṣabha; indrasenaḥ — Indrasena; tataḥ — from him (Deva-ṛṣabha); nṛpa — O King; vidyotaḥ — Vidyota; āsīt — appeared; lambāyāḥ — from the womb of Lambā; tataḥ — from him; ca — and; stanayitnavaḥ — all the clouds.

bhānoḥ — del vientre de Bhānu; tu — por supuesto; deva-ṛṣabhaḥ — Deva-ṛṣabha; indrasenaḥ — Indrasena; tataḥ — de él (de Deva-ṛṣabha); nṛpa — ¡oh, rey!; vidyotaḥ — Vidyota; āsīt — apareció; lambāyāḥ — del vientre de Lambā; tataḥ — de él; ca — y; stanayitnavaḥ — todas las nubes.

Translation

Traducción

O King, a son named Deva-ṛṣabha was born from the womb of Bhānu, and from him came a son named Indrasena. From the womb of Lambā came a son named Vidyota, who generated all the clouds.

¡Oh, rey!, del vientre de Bhānu nació un hijo que se llamó Deva-ṛṣabha, que fue padre de Indrasena. Del vientre de Lambā nació Vidyota; este hijo generó todas las nubes.