Skip to main content

Text 5

Sloka 5

Devanagari

Dévanágarí

भानोस्तु देवऋषभ इन्द्रसेनस्ततो नृप ।
विद्योत आसील्लम्बायास्ततश्च स्तनयित्नव: ॥ ५ ॥

Text

Verš

bhānos tu deva-ṛṣabha
indrasenas tato nṛpa
vidyota āsīl lambāyās
tataś ca stanayitnavaḥ
bhānos tu deva-ṛṣabha
indrasenas tato nṛpa
vidyota āsīl lambāyās
tataś ca stanayitnavaḥ

Synonyms

Synonyma

bhānoḥ — from the womb of Bhānu; tu — of course; deva-ṛṣabhaḥ — Deva-ṛṣabha; indrasenaḥ — Indrasena; tataḥ — from him (Deva-ṛṣabha); nṛpa — O King; vidyotaḥ — Vidyota; āsīt — appeared; lambāyāḥ — from the womb of Lambā; tataḥ — from him; ca — and; stanayitnavaḥ — all the clouds.

bhānoḥ — z lůna Bhānu; tu — ovšem; deva-ṛṣabhaḥ — Deva-ṛṣabha; indrasenaḥ — Indrasena; tataḥ — od něho (Deva-ṛṣabhy); nṛpa — ó králi; vidyotaḥ — Vidyota; āsīt — přišel na svět; lambāyāḥ — z lůna Lamby; tataḥ — od něho; ca — a; stanayitnavaḥ — všechny mraky.

Translation

Překlad

O King, a son named Deva-ṛṣabha was born from the womb of Bhānu, and from him came a son named Indrasena. From the womb of Lambā came a son named Vidyota, who generated all the clouds.

Ó králi, Bhānu porodila syna jménem Deva-ṛṣabha, který měl syna Indrasenu. Z lůna Lamby se narodil syn Vidyota, jenž stvořil všechny mraky.