Skip to main content

Text 4

Text 4

Devanagari

Devanagari

भानुर्लम्बा ककुद्यामिर्विश्वा साध्या मरुत्वती ।
वसुर्मुहूर्ता सङ्कल्पा धर्मपत्‍न्य: सुताञ्शृणु ॥ ४ ॥

Text

Texto

bhānur lambā kakud yāmir
viśvā sādhyā marutvatī
vasur muhūrtā saṅkalpā
dharma-patnyaḥ sutāñ śṛṇu
bhānur lambā kakud yāmir
viśvā sādhyā marutvatī
vasur muhūrtā saṅkalpā
dharma-patnyaḥ sutāñ śṛṇu

Synonyms

Palabra por palabra

bhānuḥ — Bhānu; lambā — Lambā; kakut — Kakud; yāmiḥ — Yāmi; viśvā — Viśvā; sādhyā — Sādhyā; marutvatī — Marutvatī; vasuḥ — Vasu; muhūrtā — Muhūrtā; saṅkalpā — Saṅkalpā; dharma-patnyaḥ — the wives of Yamarāja; sutān — their sons; śṛṇu — now hear of.

bhānuḥ — Bhānu; lambā — Lambā; kakut — Kakud; yāmiḥ — Yāmi; viśvā — Viśvā; sādhyā — Sādhyā; marutvatī — Marutvatī; vasuḥ — Vasu; muhūrtā — Muhūrtā; saṅkalpā — Saṅkalpā; dharma-patnyaḥ — las esposas de Yamarāja; sutān — sus hijos; śṛṇu — ahora escucha acerca de.

Translation

Traducción

The ten daughters given to Yamarāja were named Bhānu, Lambā, Kakud, Yāmi, Viśvā, Sādhyā, Marutvatī, Vasu, Muhūrtā and Saṅkalpā. Now hear the names of their sons.

Las diez hijas ofrecidas a Yamarāja se llamaron Bhānu, Lambā, Kakud, Yāmi, Viśvā, Sādhyā, Marutvatī, Vasu, Muhūrtā y Saṅkalpā. Escucha ahora los nombres de sus hijos.