Skip to main content

Text 4

Sloka 4

Devanagari

Dévanágarí

भानुर्लम्बा ककुद्यामिर्विश्वा साध्या मरुत्वती ।
वसुर्मुहूर्ता सङ्कल्पा धर्मपत्‍न्य: सुताञ्शृणु ॥ ४ ॥

Text

Verš

bhānur lambā kakud yāmir
viśvā sādhyā marutvatī
vasur muhūrtā saṅkalpā
dharma-patnyaḥ sutāñ śṛṇu
bhānur lambā kakud yāmir
viśvā sādhyā marutvatī
vasur muhūrtā saṅkalpā
dharma-patnyaḥ sutāñ śṛṇu

Synonyms

Synonyma

bhānuḥ — Bhānu; lambā — Lambā; kakut — Kakud; yāmiḥ — Yāmi; viśvā — Viśvā; sādhyā — Sādhyā; marutvatī — Marutvatī; vasuḥ — Vasu; muhūrtā — Muhūrtā; saṅkalpā — Saṅkalpā; dharma-patnyaḥ — the wives of Yamarāja; sutān — their sons; śṛṇu — now hear of.

bhānuḥ — Bhānu; lambā — Lambā; kakut — Kakud; yāmiḥ — Yāmi; viśvā — Viśvā; sādhyā — Sādhyā; marutvatī — Marutvatī; vasuḥ — Vasu; muhūrtā — Muhūrtā; saṅkalpā — Saṅkalpā; dharma-patnyaḥ — manželky Yamarāje; sutān — jejich synové; śṛṇu — nyní slyš o.

Translation

Překlad

The ten daughters given to Yamarāja were named Bhānu, Lambā, Kakud, Yāmi, Viśvā, Sādhyā, Marutvatī, Vasu, Muhūrtā and Saṅkalpā. Now hear the names of their sons.

Deset dcer, které byly dány Yamarājovi, se jmenovalo Bhānu, Lambā, Kakud, Yāmi, Viśvā, Sādhyā, Marutvatī, Vasu, Muhūrtā a Saṅkalpā. Nyní slyš jména jejich synů.