Skip to main content

Texts 38-39

Sloka 38-39

Devanagari

Dévanágarí

अथात: श्रूयतां वंशो योऽदितेरनुपूर्वश: ।
यत्र नारायणो देव: स्वांशेनावातरद्विभु: ॥ ३८ ॥
विवस्वानर्यमा पूषा त्वष्टाथ सविता भग: ।
धाता विधाता वरुणो मित्र: शत्रु उरुक्रम: ॥ ३९ ॥

Text

Verš

athātaḥ śrūyatāṁ vaṁśo
yo ’diter anupūrvaśaḥ
yatra nārāyaṇo devaḥ
svāṁśenāvātarad vibhuḥ
athātaḥ śrūyatāṁ vaṁśo
yo ’diter anupūrvaśaḥ
yatra nārāyaṇo devaḥ
svāṁśenāvātarad vibhuḥ
vivasvān aryamā pūṣā
tvaṣṭātha savitā bhagaḥ
dhātā vidhātā varuṇo
mitraḥ śatru urukramaḥ
vivasvān aryamā pūṣā
tvaṣṭātha savitā bhagaḥ
dhātā vidhātā varuṇo
mitraḥ śatru urukramaḥ

Synonyms

Synonyma

atha — thereafter; ataḥ — now; śrūyatām — let it be heard; vaṁśaḥ — the dynasty; yaḥ — which; aditeḥ — from Aditi; anupūrvaśaḥ — in chronological order; yatra — wherein; nārāyaṇaḥ — the Supreme Personality of Godhead; devaḥ — the Lord; sva-aṁśena — by His own plenary expansion; avātarat — descended; vibhuḥ — the Supreme; vivasvān — Vivasvān; aryamā — Aryamā; pūṣā — Pūṣā; tvaṣṭā — Tvaṣṭā; atha — thereafter; savitā — Savitā; bhagaḥ — Bhaga; dhātā — Dhātā; vidhātā — Vidhātā; varuṇaḥ — Varuṇa; mitraḥ — Mitra; śatruḥ — Śatru; urukramaḥ — Urukrama.

atha — poté; ataḥ — nyní; śrūyatām — budiž vyslechnuto; vaṁśaḥ — dynastie; yaḥ — která; aditeḥ — od Aditi; anupūrvaśaḥ — v chronologickém pořadí; yatra — ve které; nārāyaṇaḥ — Nejvyšší Osobnost Božství; devaḥ — Pán; sva-aṁśena — ve Své úplné expanzi; avātarat — sestoupil; vibhuḥ — Nejvyšší; vivasvān — Vivasvān; aryamā — Aryamā; pūṣā — Pūṣā; tvaṣṭā — Tvaṣṭā; atha — poté; savitā — Savitā; bhagaḥ — Bhaga; dhātā — Dhātā; vidhātā — Vidhātā; varuṇaḥ — Varuṇa; mitraḥ — Mitra; śatruḥ — Śatru; urukramaḥ — Urukrama.

Translation

Překlad

Now please hear me as I describe the descendants of Aditi in chronological order. In this dynasty the Supreme Personality of Godhead Nārāyaṇa descended by His plenary expansion. The names of the sons of Aditi are as follows: Vivasvān, Aryamā, Pūṣā, Tvaṣṭā, Savitā, Bhaga, Dhātā, Vidhātā, Varuṇa, Mitra, Śatru and Urukrama.

Nyní prosím poslouchej, jak v chronologickém pořadí vyjmenuji potomky Aditi. V této dynastii sestoupil ve Své úplné expanzi Nārāyaṇa, Nejvyšší Osobnost Božství. Syny Aditi jsou Vivasvān, Aryamā, Pūṣā, Tvaṣṭā, Savitā, Bhaga, Dhātā, Vidhātā, Varuṇa, Mitra, Śatru a Urukrama.