Skip to main content

Texts 29-31

Sloka 29-31

Devanagari

Dévanágarí

अरिष्टायास्तु गन्धर्वा: काष्ठाया द्विशफेतरा: ।
सुता दनोरेकषष्टिस्तेषां प्राधानिकाञ् श‍ृणु ॥ २९ ॥
द्विमूर्धा शम्बरोऽरिष्टो हयग्रीवो विभावसु: ।
अयोमुख: शङ्कुशिरा: स्वर्भानु: कपिलोऽरुण: ॥ ३० ॥
पुलोमा वृषपर्वा च एकचक्रोऽनुतापन: ।
धूम्रकेशो विरूपाक्षो विप्रचित्तिश्च दुर्जय: ॥ ३१ ॥

Text

Verš

ariṣṭāyās tu gandharvāḥ
kāṣṭhāyā dviśaphetarāḥ
sutā danor eka-ṣaṣṭis
teṣāṁ prādhānikāñ śṛṇu
ariṣṭāyās tu gandharvāḥ
kāṣṭhāyā dviśaphetarāḥ
sutā danor eka-ṣaṣṭis
teṣāṁ prādhānikāñ śṛṇu
dvimūrdhā śambaro ’riṣṭo
hayagrīvo vibhāvasuḥ
ayomukhaḥ śaṅkuśirāḥ
svarbhānuḥ kapilo ’ruṇaḥ
dvimūrdhā śambaro ’riṣṭo
hayagrīvo vibhāvasuḥ
ayomukhaḥ śaṅkuśirāḥ
svarbhānuḥ kapilo ’ruṇaḥ
pulomā vṛṣaparvā ca
ekacakro ’nutāpanaḥ
dhūmrakeśo virūpākṣo
vipracittiś ca durjayaḥ
pulomā vṛṣaparvā ca
ekacakro ’nutāpanaḥ
dhūmrakeśo virūpākṣo
vipracittiś ca durjayaḥ

Synonyms

Synonyma

ariṣṭāyāḥ — from the womb of Ariṣṭā; tu — but; gandharvāḥ — the Gandharvas; kāṣṭhāyāḥ — from the womb of Kāṣṭhā; dvi-śapha-itarāḥ — animals such as horses, which do not have cloven hooves; sutāḥ — sons; danoḥ — from the womb of Danu; eka-ṣaṣṭiḥ — sixty-one; teṣām — of them; prādhānikān — the important ones; śṛṇu — hear; dvimūrdhā — Dvimūrdhā; śambaraḥ — Śambara; ariṣṭaḥ — Ariṣṭa; hayagrīvaḥ — Hayagrīva; vibhāvasuḥ — Vibhāvasu; ayomukhaḥ — Ayomukha; śaṅkuśirāḥ — Śaṅkuśirā; svarbhānuḥ — Svarbhānu; kapilaḥ — Kapila; aruṇaḥ — Aruṇa; pulomā — Pulomā; vṛṣaparvā — Vṛṣaparvā; ca — also; ekacakraḥ — Ekacakra; anutāpanaḥ — Anutāpana; dhūmrakeśaḥ — Dhūmrakeśa; virūpākṣaḥ — Virūpākṣa; vipracittiḥ — Vipracitti; ca — and; durjayaḥ — Durjaya.

ariṣṭāyāḥ — z lůna Ariṣṭy; tu — ale; gandharvāḥ — Gandharvové; kāṣṭhāyāḥ — z lůna Kāṣṭhy; dvi-śapha-itarāḥ — zvířata, jako jsou koně, kteří nemají rozdělená kopyta; sutāḥ — synové; danoḥ — z lůna Danu; eka-ṣaṣṭiḥ — šedesát jedna; teṣām — z nich; prādhānikān — důležitých; śṛṇu — vyslechni; dvimūrdhā — Dvimūrdhā; śambaraḥ — Śambara; ariṣṭaḥ — Ariṣṭa; hayagrīvaḥ — Hayagrīva; vibhāvasuḥ — Vibhāvasu; ayomukhaḥ — Ayomukha; śaṅkuśirāḥ — Śaṅkuśirā; svarbhānuḥ — Svarbhānu; kapilaḥ — Kapila; aruṇaḥ — Aruṇa; pulomā — Pulomā; vṛṣaparvā — Vṛṣaparvā; ca — také; ekacakraḥ — Ekacakra; anutāpanaḥ — Anutāpana; dhūmrakeśaḥ — Dhūmrakeśa; virūpākṣaḥ — Virūpākṣa; vipracittiḥ — Vipracitti; ca — a; durjayaḥ — Durjaya.

Translation

Překlad

The Gandharvas were born from the womb of Ariṣṭā, and animals whose hooves are not split, such as the horse, were born from the womb of Kāṣṭhā. O King, from the womb of Danu came sixty-one sons, of whom these eighteen were very important: Dvimūrdhā, Śambara, Ariṣṭa, Hayagrīva, Vibhāvasu, Ayomukha, Śaṅkuśirā, Svarbhānu, Kapila, Aruṇa, Pulomā, Vṛṣaparvā, Ekacakra, Anutāpana, Dhūmrakeśa, Virūpākṣa, Vipracitti and Durjaya.

Gandharvové se narodili z lůna Ariṣṭy a lichokopytníci — jako například kůň — se zrodili z lůna Kāṣṭhy. Ó králi, z lůna Danu přišlo na svět šedesát jedna synů, z nichž osmnáct bylo velice významných: Dvimūrdhā, Śambara, Ariṣṭa, Hayagrīva, Vibhāvasu, Ayomukha, Śaṅkuśirā, Svarbhānu, Kapila, Aruṇa, Pulomā, Vṛṣaparvā, Ekacakra, Anutāpana, Dhūmrakeśa, Virūpākṣa, Vipracitti a Durjaya.