Skip to main content

Texts 24-26

Sloka 24-26

Devanagari

Dévanágarí

पुन: प्रसाद्य तं सोम: कला लेभे क्षये दिता: ।
श‍ृणु नामानि लोकानां मातृणां शङ्कराणि च ॥ २४ ॥
अथ कश्यपपत्नीनां यत्प्रसूतमिदं जगत् ।
अदितिर्दितिर्दनु: काष्ठा अरिष्टा सुरसा इला ॥ २५ ॥
मुनि: क्रोधवशा ताम्रा सुरभि: सरमा तिमि: ।
तिमेर्यादोगणा आसन् श्वापदा: सरमासुता: ॥ २६ ॥

Text

Verš

punaḥ prasādya taṁ somaḥ
kalā lebhe kṣaye ditāḥ
śṛṇu nāmāni lokānāṁ
mātṝṇāṁ śaṅkarāṇi ca
punaḥ prasādya taṁ somaḥ
kalā lebhe kṣaye ditāḥ
śṛṇu nāmāni lokānāṁ
mātṝṇāṁ śaṅkarāṇi ca
atha kaśyapa-patnīnāṁ
yat-prasūtam idaṁ jagat
aditir ditir danuḥ kāṣṭhā
ariṣṭā surasā ilā
atha kaśyapa-patnīnāṁ
yat-prasūtam idaṁ jagat
aditir ditir danuḥ kāṣṭhā
ariṣṭā surasā ilā
muniḥ krodhavaśā tāmrā
surabhiḥ saramā timiḥ
timer yādo-gaṇā āsan
śvāpadāḥ saramā-sutāḥ
muniḥ krodhavaśā tāmrā
surabhiḥ saramā timiḥ
timer yādo-gaṇā āsan
śvāpadāḥ saramā-sutāḥ

Synonyms

Synonyma

punaḥ — again; prasādya — pacifying; tam — him (Prajāpati Dakṣa); somaḥ — the moon-god; kalāḥ — portions of light; lebhe — achieved; kṣaye — in gradual destruction (the dark fortnight); ditāḥ — removed; śṛṇu — please hear; nāmāni — all the names; lokānām — of the planets; mātṝṇām — of the mothers; śaṅkarāṇi — pleasing; ca — also; atha — now; kaśyapa-patnīnām — of the wives of Kaśyapa; yat-prasūtam — from whom was born; idam — this; jagat — whole universe; aditiḥ — Aditi; ditiḥ — Diti; danuḥ — Danu; kāṣṭhā — Kāṣṭhā; ariṣṭā — Ariṣṭā; surasā — Surasā; ilā — Ilā; muniḥ — Muni; krodhavaśā — Krodhavaśā; tāmrā — Tāmrā; surabhiḥ — Surabhi; saramā — Saramā; timiḥ — Timi; timeḥ — from Timi; yādaḥ-gaṇāḥ — the aquatics; āsan — appeared; śvāpadāḥ — the ferocious animals like the lions and tigers; saramā-sutāḥ — the children of Saramā.

punaḥ — znovu; prasādya — upokojil; tam — jeho (Prajāpatiho Dakṣu); somaḥ — bůh Měsíce; kalāḥ — díl světla; lebhe — získal; kṣaye — v postupném zničení (během temných čtrnácti dnů); ditāḥ — odňaté; śṛṇu — prosím vyslechni; nāmāni — všechna jména; lokānām — planet; mātṝṇām — matek; śaṅkarāṇi — příjemná; ca — také; atha — nyní; kaśyapa-patnīnām — manželek Kaśyapy; yat-prasūtam — jimž se narodily; idam — tento; jagat — celý vesmír; aditiḥ — Aditi; ditiḥ — Diti; danuḥ — Danu; kāṣṭhā — Kāṣṭhā; ariṣṭā — Ariṣṭā; surasā — Surasā; ilā — Ilā; muniḥ — Muni; krodhavaśā — Krodhavaśā; tāmrā — Tāmrā; surabhiḥ — Surabhi; saramā — Saramā; timiḥ — Timi; timeḥ — z lůna Timi; yādaḥ-gaṇāḥ — vodní živočichové; āsan — narodili se; śvāpadāḥ — dravá zvířata, jako jsou lvi a tygři; saramā-sutāḥ — děti Saramy.

Translation

Překlad

Thereafter the King of the moon pacified Prajāpati Dakṣa with courteous words and thus regained the portions of light he had lost during his disease. Nevertheless he could not beget children. The moon loses his shining power during the dark fortnight, and in the bright fortnight it is manifest again. O King Parīkṣit, now please hear from me the names of Kaśyapa’s wives, from whose wombs the population of the entire universe has come. They are the mothers of almost all the population of the entire universe, and their names are very auspicious to hear. They are Aditi, Diti, Danu, Kāṣṭhā, Ariṣṭā, Surasā, Ilā, Muni, Krodhavaśā, Tāmrā, Surabhi, Saramā and Timi. From the womb of Timi all the aquatics took birth, and from the womb of Saramā the ferocious animals like the tigers and lions took birth.

Poté král Měsíce upokojil Prajāpatiho Dakṣu zdvořilými slovy, a získal tak zpět své díly světla, které během nemoci ztratil. Přesto však nemohl plodit děti. Měsíc během temných čtrnácti dnů ztrácí svůj svit a během světlých čtrnácti dnů ho opět projeví. Ó králi Parīkṣite, nyní si ode mě prosím vyslechni jména Kaśyapových žen, z jejichž lůn pochází obyvatelstvo celého vesmíru. Tyto ženy jsou matkami téměř všech živých bytostí ve vesmíru a jejich jména je velice příznivé slyšet. Jsou to Aditi, Diti, Danu, Kāṣṭhā, Ariṣṭā, Surasā, Ilā, Muni, Krodhavaśā, Tāmrā, Surabhi, Saramā a Timi. Z lůna Timi se narodili všichni vodní živočichové a z lůna Saramy dravá zvířata, jako jsou tygři a lvi.