Skip to main content

Text 15

Text 15

Devanagari

Devanagari

वास्तोराङ्गिरसीपुत्रो विश्वकर्माकृतीपति: ।
ततो मनुश्चाक्षुषोऽभूद् विश्वे साध्या मनो: सुता: ॥ १५ ॥

Text

Texto

vāstor āṅgirasī-putro
viśvakarmākṛtī-patiḥ
tato manuś cākṣuṣo ’bhūd
viśve sādhyā manoḥ sutāḥ
vāstor āṅgirasī-putro
viśvakarmākṛtī-patiḥ
tato manuś cākṣuṣo ’bhūd
viśve sādhyā manoḥ sutāḥ

Synonyms

Palabra por palabra

vāstoḥ — of Vāstu; āṅgirasī — of his wife named Āṅgirasī; putraḥ — the son; viśvakarmā — Viśvakarmā; ākṛtī-patiḥ — the husband of Ākṛtī; tataḥ — from them; manuḥ cākṣuṣaḥ — the Manu named Cākṣuṣa; abhūt — was born; viśve — the Viśvadevas; sādhyāḥ — the Sādhyas; manoḥ — of Manu; sutāḥ — the sons.

vāstoḥ — de Vāstu; āṅgirasī — de su esposa, llamada Āṅgirasī; putraḥ — el hijo; viśvakarmā — Viśvakarmā; ākṛtī-patiḥ — el esposo de Ākṛtī; tataḥ — de ellos; manuḥ cākṣuṣaḥ — el manu llamado Cākṣuṣa; abhūt — nació; viśve — los viśvadevas; sādhyāḥ — los sādhyas; manoḥ — de Manu; sutāḥ — los hijos.

Translation

Traducción

From Āṅgirasī, the wife of the Vasu named Vāstu, was born the great architect Viśvakarmā. Viśvakarmā became the husband of Ākṛtī, from whom the Manu named Cākṣuṣa was born. The sons of Manu were known as the Viśvadevas and Sādhyas.

De Āṅgirasī, la esposa del Vasu llamado Vāstu, nació el gran arquitecto Viśvakarmā. Viśvakarmā se casó con Ākṛtī, de quien nació el manu Cākṣuṣa. Los hijos de Manu fueron los viśvadevas y los sādhyas.