Skip to main content

Text 15

Sloka 15

Devanagari

Dévanágarí

वास्तोराङ्गिरसीपुत्रो विश्वकर्माकृतीपति: ।
ततो मनुश्चाक्षुषोऽभूद् विश्वे साध्या मनो: सुता: ॥ १५ ॥

Text

Verš

vāstor āṅgirasī-putro
viśvakarmākṛtī-patiḥ
tato manuś cākṣuṣo ’bhūd
viśve sādhyā manoḥ sutāḥ
vāstor āṅgirasī-putro
viśvakarmākṛtī-patiḥ
tato manuś cākṣuṣo ’bhūd
viśve sādhyā manoḥ sutāḥ

Synonyms

Synonyma

vāstoḥ — of Vāstu; āṅgirasī — of his wife named Āṅgirasī; putraḥ — the son; viśvakarmā — Viśvakarmā; ākṛtī-patiḥ — the husband of Ākṛtī; tataḥ — from them; manuḥ cākṣuṣaḥ — the Manu named Cākṣuṣa; abhūt — was born; viśve — the Viśvadevas; sādhyāḥ — the Sādhyas; manoḥ — of Manu; sutāḥ — the sons.

vāstoḥ — Vāstua; āṅgirasī — jeho manželky Āṅgirasī; putraḥ — syn; viśvakarmā — Viśvakarmā; ākṛtī-patiḥ — manžel Ākṛtī; tataḥ — jim; manuḥ cākṣuṣaḥ — Manu jménem Cākṣuṣa; abhūt — narodil se; viśve — Viśvadevové; sādhyāḥ — Sādhyové; manoḥ — Manua; sutāḥ — synové.

Translation

Překlad

From Āṅgirasī, the wife of the Vasu named Vāstu, was born the great architect Viśvakarmā. Viśvakarmā became the husband of Ākṛtī, from whom the Manu named Cākṣuṣa was born. The sons of Manu were known as the Viśvadevas and Sādhyas.

Z lůna Āṅgirasī, manželky Vasua jménem Vāstu, se narodil velký architekt Viśvakarmā. Ten se stal manželem Ākṛtī, jež porodila Manua jménem Cākṣuṣa. Manuovi synové byli známí jako Viśvadevové a Sādhyové.