Skip to main content

Text 13

Sloka 13

Devanagari

Dévanágarí

अर्कस्य वासना भार्या पुत्रास्तर्षादय: स्मृता: ।
अग्नेर्भार्या वसोर्धारा पुत्रा द्रविणकादय: ॥ १३ ॥

Text

Verš

arkasya vāsanā bhāryā
putrās tarṣādayaḥ smṛtāḥ
agner bhāryā vasor dhārā
putrā draviṇakādayaḥ
arkasya vāsanā bhāryā
putrās tarṣādayaḥ smṛtāḥ
agner bhāryā vasor dhārā
putrā draviṇakādayaḥ

Synonyms

Synonyma

arkasya — of Arka; vāsanā — Vāsanā; bhāryā — the wife; putrāḥ — the sons; tarṣa-ādayaḥ — named Tarṣa and so on; smṛtāḥ — celebrated; agneḥ — of Agni; bhāryā — wife; vasoḥ — the Vasu; dhārā — Dhārā; putrāḥ — the sons; draviṇaka-ādayaḥ — known as Draviṇaka and so on.

arkasya — Arky; vāsanā — Vāsanā; bhāryā — manželka; putrāḥ — synové; tarṣa-ādayaḥ — jménem Tarṣa a tak dále; smṛtāḥ — oslavovaní; agneḥ — Agniho; bhāryā — manželka; vasoḥ — Vasu; dhārā — Dhārā; putrāḥ — synové; draviṇaka-ādayaḥ — známí jako Draviṇaka a tak dále.

Translation

Překlad

From the womb of Vāsanā, the wife of Arka, came many sons, headed by Tarṣa. Dhārā, the wife of the Vasu named Agni, gave birth to many sons, headed by Draviṇaka.

Z lůna Vāsany, jež byla manželkou Arky, přišlo na svět mnoho synů v čele s Tarṣou. Dhārā, manželka Vasua jménem Agni, porodila mnohé syny počínaje Draviṇakou.