Skip to main content

Text 10

Text 10

Devanagari

Devanagari

श्रीशुक उवाच
तन्निशम्याथ हर्यश्वा औत्पत्तिकमनीषया ।
वाच: कूटं तु देवर्षे: स्वयं विममृशुर्धिया ॥ १० ॥

Text

Texto

śrī-śuka uvāca
tan niśamyātha haryaśvā
autpattika-manīṣayā
vācaḥ kūṭaṁ tu devarṣeḥ
svayaṁ vimamṛśur dhiyā
śrī-śuka uvāca
tan niśamyātha haryaśvā
autpattika-manīṣayā
vācaḥ kūṭaṁ tu devarṣeḥ
svayaṁ vimamṛśur dhiyā

Synonyms

Palabra por palabra

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; tat — that; niśamya — hearing; atha — thereafter; haryaśvāḥ — all the sons of Prajāpati Dakṣa; autpattika — naturally awakened; manīṣayā — by possessing the power to consider; vācaḥ — of the speech; kūṭam — the enigma; tu — but; devarṣeḥ — of Nārada Muni; svayam — themselves; vimamṛśuḥ — reflected upon; dhiyā — with full intelligence.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī dijo; tat — eso; niśamya — al escuchar; atha — a continuación; haryaśvāḥ — todos los hijos de Prajāpati Dakṣa; autpattika — despiertos por naturaleza; manīṣayā — con la capacidad de reflexión que poseían; vācaḥ — de las palabras; kūṭam — el enigma; tu — pero; devarṣeḥ — de Nārada; svayam — ellos mismos; vimamṛśuḥ — reflexionaron sobre; dhiyā — con plena inteligencia.

Translation

Traducción

Śrī Śukadeva Gosvāmī said: Hearing these enigmatic words of Nārada Muni, the Haryaśvas considered them with their natural intelligence, without help from others.

Śrī Śukadeva Gosvāmī dijo: Al escuchar las enigmáticas palabras de Nārada Muni, los Haryaśvas reflexionaron acerca de ellas con su inteligencia natural, sin ayuda ajena.