Skip to main content

Text 54

Text 54

Devanagari

Devanagari

श्रीशुक उवाच
इत्युक्त्वा मिषतस्तस्य भगवान् विश्वभावन: ।
स्वप्नोपलब्धार्थ इव तत्रैवान्तर्दधे हरि: ॥ ५४ ॥

Text

Texto

śrī-śuka uvāca
ity uktvā miṣatas tasya
bhagavān viśva-bhāvanaḥ
svapnopalabdhārtha iva
tatraivāntardadhe hariḥ
śrī-śuka uvāca
ity uktvā miṣatas tasya
bhagavān viśva-bhāvanaḥ
svapnopalabdhārtha iva
tatraivāntardadhe hariḥ

Synonyms

Palabra por palabra

śrī-śukaḥ uvāca — Śukadeva Gosvāmī continued to speak; iti — thus; uktvā — saying; miṣataḥ tasya — while he (Dakṣa) was personally looking on; bhagavān — the Supreme Personality of Godhead; viśva-bhāvanaḥ — who creates the universal affairs; svapna-upalabdha-arthaḥ — an object obtained in dreaming; iva — like; tatra — there; eva — certainly; antardadhe — disappeared; hariḥ — the Lord, the Supreme Personality of Godhead.

śrī-śukaḥ uvāca — Śukadeva Gosvāmī continuó hablando; iti — así; uktvā — decir; miṣataḥ tasya — mientras él (Dakṣa) miraba personalmente; bhagavān — la Suprema Personalidad de Dios; viśva-bhāvanaḥ — que crea los asuntos universales; svapna-upalabdha-arthaḥ — un objeto obtenido en un sueño; iva — como; tatra — allí; eva — ciertamente; antardadhe — desapareció; hariḥ — el Señor, la Suprema Personalidad de Dios.

Translation

Traducción

Śukadeva Gosvāmī continued: After the creator of the entire universe, the Supreme Personality of Godhead, Hari, had spoken in this way in the presence of Prajāpati Dakṣa, He immediately disappeared as if He were an object experienced in a dream.

Śukadeva Gosvāmī continuó: Después de pronunciar estas palabras ante Prajāpati Dakṣa, la Suprema Personalidad de Dios, Hari, el creador de todo el universo, desapareció de inmediato, como si hubiera sido un objeto percibido en un sueño.

Purport

Significado

Thus end the Bhaktivedanta purports of the Sixth Canto, Fourth Chapter, of the Śrīmad-Bhāgavatam, entitled “The Haṁsa-guhya Prayers Offered to the Lord by Prajāpati Dakṣa.”

Así terminan los significados de Bhaktivedanta correspondientes al capítulo cuarto del Canto Sexto del Śrīmad-Bhāgavatam, titulado «Las oraciones Haṁsa-guhya de Prajāpati Dakṣa».