Skip to main content

Text 51

Text 51

Devanagari

Devanagari

एषा पञ्चजनस्याङ्ग दुहिता वै प्रजापते: ।
असिक्नी नाम पत्नीत्वे प्रजेश प्रतिगृह्यताम् ॥ ५१ ॥

Text

Texto

eṣā pañcajanasyāṅga
duhitā vai prajāpateḥ
asiknī nāma patnītve
prajeśa pratigṛhyatām
eṣā pañcajanasyāṅga
duhitā vai prajāpateḥ
asiknī nāma patnītve
prajeśa pratigṛhyatām

Synonyms

Palabra por palabra

eṣā — this; pañcajanasya — of Pañcajana; aṅga — O My dear son; duhitā — the daughter; vai — indeed; prajāpateḥ — another prajāpati; asiknī nāma — of the name Asiknī; patnītve — as your wife; prajeśa — O prajāpati; pratigṛhyatām — let her be accepted.

eṣā — esta; pañcajanasya — de Pañcajana; aṅga — ¡oh, mi querido hijo!; duhitā — la hija; vai — en verdad; prajāpateḥ — otroprajāpati; asiknī nāma — llamada Asiknī; patnītve — como tu esposa; prajeśa — ¡oh, prajāpati!; pratigṛhyatām — que sea aceptada.

Translation

Traducción

O My dear son Dakṣa, Prajāpati Pañcajana has a daughter named Asiknī, whom I offer to you so that you may accept her as your wife.

¡Oh, mi querido hijo Dakṣa!, Prajāpati Pañcajana tiene un hija llamada Asiknī, que Yo te ofrezco para que la aceptes por esposa.