Skip to main content

Text 42

Text 42

Devanagari

Devanagari

तं तथावनतं भक्तं प्रजाकामं प्रजापतिम् ।
चित्तज्ञ: सर्वभूतानामिदमाह जनार्दन: ॥ ४२ ॥

Text

Texto

taṁ tathāvanataṁ bhaktaṁ
prajā-kāmaṁ prajāpatim
citta-jñaḥ sarva-bhūtānām
idam āha janārdanaḥ
taṁ tathāvanataṁ bhaktaṁ
prajā-kāmaṁ prajāpatim
citta-jñaḥ sarva-bhūtānām
idam āha janārdanaḥ

Synonyms

Palabra por palabra

tam — him (Prajāpati Dakṣa); tathā — in that way; avanatam — prostrated before Him; bhaktam — a great devotee; prajā-kāmam — desiring to increase the population; prajāpatim — unto the prajāpati (Dakṣa); citta-jñaḥ — who can understand the hearts; sarva-bhūtānām — of all living entities; idam — this; āha — said; janārdanaḥ — the Supreme Personality of Godhead, who can appease everyone’s desires.

tam — a él (a Prajāpati Dakṣa); tathā — de ese modo; avanatam — postrado ante Él; bhaktam — un gran devoto; prajā-kāmam — deseoso de aumentar la población; prajāpatim — al prajāpati (Dakṣa); citta-jñaḥ — que puede entender el corazón; sarva-bhūtānām — de todas las entidades vivientes; idam — esto; āha — dijo; janārdanaḥ — la Suprema Personalidad de Dios, que puede calmar los deseos de todos.

Translation

Traducción

Although Prajāpati Dakṣa could not say anything, when the Lord, who knows everyone’s heart, saw His devotee prostrate in that manner and desiring to increase the population, He addressed him as follows.

Aunque Prajāpati Dakṣa fue incapaz de decir nada, el Señor conoce el corazón de todos, y al ver a Su devoto deseoso de aumentar la población y postrado en aquella actitud, Se dirigió a él con las siguientes palabras.