Skip to main content

Text 23

Sloka 23

Devanagari

Dévanágarí

आशिष: शिरसादाय द्विजै: प्रीतै: समीरिता: ।
प्रणम्य शिरसा भक्त्या भुञ्जीत तदनुज्ञया ॥ २३ ॥

Text

Verš

āśiṣaḥ śirasādāya
dvijaiḥ prītaiḥ samīritāḥ
praṇamya śirasā bhaktyā
bhuñjīta tad-anujñayā
āśiṣaḥ śirasādāya
dvijaiḥ prītaiḥ samīritāḥ
praṇamya śirasā bhaktyā
bhuñjīta tad-anujñayā

Synonyms

Synonyma

āśiṣaḥ — blessings; śirasā — with the head; ādāya — accepting; dvijaiḥ — by the brāhmaṇas; prītaiḥ — who are pleased; samīritāḥ — spoken; praṇamya — after offering obeisances; śirasā — with the head; bhaktyā — with devotion; bhuñjīta — he should eat; tat-anujñayā — with their permission.

āśiṣaḥ — požehnání; śirasā — hlavou; ādāya — přijímající; dvijaiḥ — brāhmaṇy; prītaiḥ — kteří jsou potěšeni; samīritāḥ — vyslovená; praṇamya — poté, co složí poklony; śirasā — hlavou; bhaktyā — s oddaností; bhuñjīta — má jíst; tat-anujñayā — s jejich svolením.

Translation

Překlad

Thereafter, he should satisfy the brāhmaṇas. When the satisfied brāhmaṇas bestow their blessings, he should devotedly offer them respectful obeisances with his head, and with their permission he should take prasāda.

Poté má uspokojit brāhmaṇy. Když mu spokojení brāhmaṇové udělí svá požehnání, má jim oddaně složit uctivé poklony a s jejich svolením přijmout prasādam.