Skip to main content

Text 12

Sloka 12

Devanagari

Dévanágarí

तस्या अधीश्वर: साक्षात्त्वमेव पुरुष: पर: ।
त्वं सर्वयज्ञ इज्येयं क्रियेयं फलभुग्भवान् ॥ १२ ॥

Text

Verš

tasyā adhīśvaraḥ sākṣāt
tvam eva puruṣaḥ paraḥ
tvaṁ sarva-yajña ijyeyaṁ
kriyeyaṁ phala-bhug bhavān
tasyā adhīśvaraḥ sākṣāt
tvam eva puruṣaḥ paraḥ
tvaṁ sarva-yajña ijyeyaṁ
kriyeyaṁ phala-bhug bhavān

Synonyms

Synonyma

tasyāḥ — of her; adhīśvaraḥ — the master; sākṣāt — directly; tvam — You; eva — certainly; puruṣaḥ — the person; paraḥ — supreme; tvam — You; sarva-yajñaḥ — personified sacrifice; ijyā — worship; iyam — this (Lakṣmī); kriyā — activities; iyam — this; phala-bhuk — the enjoyer of the fruits; bhavān — You.

tasyāḥ — její; adhīśvaraḥ — vládce; sākṣāt — přímo; tvam — Ty; eva — jistě; puruṣaḥ — osoba; paraḥ — nejvyšší; tvam — Ty; sarva-yajñaḥ — zosobnění oběti; ijyā — uctívání; iyam — tato (Lakṣmī); kriyā — činnosti; iyam — tento; phala-bhuk — poživatel plodů; bhavān — Ty.

Translation

Překlad

My Lord, You are the master of energy, and therefore You are the Supreme Person. You are sacrifice [yajña] personified. Lakṣmī, the embodiment of spiritual activities, is the original form of worship offered unto You, whereas You are the enjoyer of all sacrifices.

Můj Pane, jsi vládcem energie, a proto jsi Nejvyšší Osobou. Jsi zosobněná oběť (yajña). Lakṣmī, ztělesnění duchovních činností, je původní podobou uctívání, které je Ti nabízené, zatímco Ty jsi poživatel všech obětí.