Skip to main content

Text 1

Text 1

Devanagari

Devanagari

श्रीराजोवाच
व्रतं पुंसवनं ब्रह्मन् भवता यदुदीरितम् ।
तस्य वेदितुमिच्छामि येन विष्णु: प्रसीदति ॥ १ ॥

Text

Texto

śrī-rājovāca
vrataṁ puṁsavanaṁ brahman
bhavatā yad udīritam
tasya veditum icchāmi
yena viṣṇuḥ prasīdati
śrī-rājovāca
vrataṁ puṁsavanaṁ brahman
bhavatā yad udīritam
tasya veditum icchāmi
yena viṣṇuḥ prasīdati

Synonyms

Palabra por palabra

śrī-rājā uvāca — Mahārāja Parīkṣit said; vratam — the vow; puṁsavanam — called puṁsavana; brahman — O brāhmaṇa; bhavatā — by you; yat — which; udīritam — was spoken of; tasya — of that; veditum — to know; icchāmi — I want; yena — by which; viṣṇuḥ — Lord Viṣṇu; prasīdati — is pleased.

śrī-rājā uvāca — Mahārāja Parīkṣit dijo; vratam — el voto; puṁsavanam — llamado puṁsavana; brahman — ¡oh, brāhmaṇa!; bhavatā — por ti; yat — que; udīritam — se habló de; tasya — de ese; veditum — conocer; icchāmi — deseo; yena — por el cual; viṣṇuḥ — el Señor Viṣṇu; prasīdati — Se complace.

Translation

Traducción

Mahārāja Parīkṣit said: My dear lord, you have already spoken about the puṁsavana vow. Now I want to hear about it in detail, for I understand that by observing this vow one can please the Supreme Lord, Viṣṇu.

Mahārāja Parīkṣit dijo: Mi querido señor, has hablado ya acerca del voto puṁsavana. Ahora deseo escuchar acerca de él en detalle, pues entiendo que, por seguir ese voto, se puede complacer al Señor Supremo, Viṣṇu.