Skip to main content

Text 1

Sloka 1

Devanagari

Dévanágarí

श्रीराजोवाच
व्रतं पुंसवनं ब्रह्मन् भवता यदुदीरितम् ।
तस्य वेदितुमिच्छामि येन विष्णु: प्रसीदति ॥ १ ॥

Text

Verš

śrī-rājovāca
vrataṁ puṁsavanaṁ brahman
bhavatā yad udīritam
tasya veditum icchāmi
yena viṣṇuḥ prasīdati
śrī-rājovāca
vrataṁ puṁsavanaṁ brahman
bhavatā yad udīritam
tasya veditum icchāmi
yena viṣṇuḥ prasīdati

Synonyms

Synonyma

śrī-rājā uvāca — Mahārāja Parīkṣit said; vratam — the vow; puṁsavanam — called puṁsavana; brahman — O brāhmaṇa; bhavatā — by you; yat — which; udīritam — was spoken of; tasya — of that; veditum — to know; icchāmi — I want; yena — by which; viṣṇuḥ — Lord Viṣṇu; prasīdati — is pleased.

śrī-rājā uvāca — Mahārāja Parīkṣit řekl; vratam — slib; puṁsavanam — zvaný puṁsavana; brahman — ó brāhmaṇo; bhavatā — tebou; yat — který; udīritam — byl zmíněný; tasya — toho; veditum — vědět; icchāmi — přeji si; yena — kterým; viṣṇuḥ — Pán Viṣṇu; prasīdati — je potěšen.

Translation

Překlad

Mahārāja Parīkṣit said: My dear lord, you have already spoken about the puṁsavana vow. Now I want to hear about it in detail, for I understand that by observing this vow one can please the Supreme Lord, Viṣṇu.

Mahārāja Parīkṣit řekl: Můj drahý pane, mluvil jsi o slibu zvaném puṁsavana. Nyní si o něm přeji slyšet podrobnosti, protože vím, že jeho dodržováním může člověk potěšit Nejvyššího Pána, Viṣṇua.