Skip to main content

Text 77

Text 77

Devanagari

Devanagari

श्रीशुक उवाच
इन्द्रस्तयाभ्यनुज्ञात: शुद्धभावेन तुष्टया ।
मरुद्भ‍ि: सह तां नत्वा जगाम त्रिदिवं प्रभु: ॥ ७७ ॥

Text

Texto

śrī-śuka uvāca
indras tayābhyanujñātaḥ
śuddha-bhāvena tuṣṭayā
marudbhiḥ saha tāṁ natvā
jagāma tri-divaṁ prabhuḥ
śrī-śuka uvāca
indras tayābhyanujñātaḥ
śuddha-bhāvena tuṣṭayā
marudbhiḥ saha tāṁ natvā
jagāma tri-divaṁ prabhuḥ

Synonyms

Palabra por palabra

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; indraḥ — Indra; tayā — by her; abhyanujñātaḥ — being permitted; śuddha-bhāvena — by the good behavior; tuṣṭayā — satisfied; marudbhiḥ saha — with the Maruts; tām — to her; natvā — having offered obeisances; jagāma — he went; tri-divam — to the heavenly planets; prabhuḥ — the Lord.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī dijo; indraḥ — Indra; tayā — por ella; abhyanujñātaḥ — con el permiso; śuddha-bhāvena — por la buena conducta; tuṣṭayā — satisfecha; marudbhiḥ saha — con los Maruts; tām — a ella; natvā — habiendo ofrecido reverencias; jagāma — se fue; tri-divam — a los planetas celestiales; prabhuḥ — el señor.

Translation

Traducción

Śrī Śukadeva Gosvāmī continued: Diti was extremely satisfied by Indra’s good behavior. Then Indra offered his respects to his aunt with profuse obeisances, and with her permission he went away to the heavenly planets with his brothers the Maruts.

Śrī Śukadeva Gosvāmī continuó: Diti se sintió sumamente complacida con la buena conducta de Indra, quien presentó sus respetos a su tía ofreciéndole reverencias una y otra vez; con el permiso de Diti, Indra regresó a los planetas celestiales junto con sus hermanos, los Maruts.