Skip to main content

Text 69

Text 69

Devanagari

Devanagari

अथेन्द्रमाह ताताहमादित्यानां भयावहम् ।
अपत्यमिच्छन्त्यचरं व्रतमेतत्सुदुष्करम् ॥ ६९ ॥

Text

Texto

athendram āha tātāham
ādityānāṁ bhayāvaham
apatyam icchanty acaraṁ
vratam etat suduṣkaram
athendram āha tātāham
ādityānāṁ bhayāvaham
apatyam icchanty acaraṁ
vratam etat suduṣkaram

Synonyms

Palabra por palabra

atha — thereafter; indram — to Indra; āha — spoke; tāta — dear one; aham — I; ādityānām — to the Ādityas; bhaya-āvaham — fearful; apatyam — a son; icchantī — desiring; acaram — executed; vratam — vow; etat — this; su-duṣkaram — very difficult to perform.

atha — a continuación; indram — a Indra; āha — habló; tāta — querido; aham — yo; ādityānām — a los hijos de Aditi; bhaya-āvaham — temible; apatyam — un hijo; icchantī — deseando; acaram — cumplí; vratam — voto; etat — este; su-duṣkaram — muy difícil de poner en práctica.

Translation

Traducción

Thereafter, Diti said to Indra: My dear son, I adhered to this difficult vow just to get a son to kill you twelve Ādityas.

A continuación, Diti dijo a Indra: Mi querido hijo, yo me sometí a ese difícil voto para tener un hijo que les mate a ustedes, los doce hijos de Aditi.