Skip to main content

Text 69

Sloka 69

Devanagari

Dévanágarí

अथेन्द्रमाह ताताहमादित्यानां भयावहम् ।
अपत्यमिच्छन्त्यचरं व्रतमेतत्सुदुष्करम् ॥ ६९ ॥

Text

Verš

athendram āha tātāham
ādityānāṁ bhayāvaham
apatyam icchanty acaraṁ
vratam etat suduṣkaram
athendram āha tātāham
ādityānāṁ bhayāvaham
apatyam icchanty acaraṁ
vratam etat suduṣkaram

Synonyms

Synonyma

atha — thereafter; indram — to Indra; āha — spoke; tāta — dear one; aham — I; ādityānām — to the Ādityas; bhaya-āvaham — fearful; apatyam — a son; icchantī — desiring; acaram — executed; vratam — vow; etat — this; su-duṣkaram — very difficult to perform.

atha — potom; indram — Indrovi; āha — řekla; tāta — milý; aham — já; ādityānām — Ādityům; bhaya-āvaham — nahánějícího hrůzu; apatyam — syna; icchantī — s touhou mít; acaram — plnila; vratam — slib; etat — tento; su-duṣkaram — obtížný plnit.

Translation

Překlad

Thereafter, Diti said to Indra: My dear son, I adhered to this difficult vow just to get a son to kill you twelve Ādityas.

Diti poté řekla Indrovi: Indro, můj milý synu, dodržovala jsem tento obtížný slib, jen abych získala syna, který by vás, dvanáct Ādityů, zabil.