Skip to main content

Text 64

Sloka 64

Devanagari

Dévanágarí

मा भैष्ट भ्रातरो मह्यं यूयमित्याह कौशिक: ।
अनन्यभावान् पार्षदानात्मनो मरुतां गणान् ॥ ६४ ॥

Text

Verš

mā bhaiṣṭa bhrātaro mahyaṁ
yūyam ity āha kauśikaḥ
ananya-bhāvān pārṣadān
ātmano marutāṁ gaṇān
mā bhaiṣṭa bhrātaro mahyaṁ
yūyam ity āha kauśikaḥ
ananya-bhāvān pārṣadān
ātmano marutāṁ gaṇān

Synonyms

Synonyma

bhaiṣṭa — do not fear; bhrātaraḥ — brothers; mahyam — my; yūyam — you; iti — thus; āha — said; kauśikaḥ — Indra; ananya-bhāvān — devoted; pārṣadān — followers; ātmanaḥ — his; marutām gaṇān — the Maruts.

bhaiṣṭa — nebojte se; bhrātaraḥ — bratři; mahyam — moji; yūyam — vy; iti — takto; āha — pravil; kauśikaḥ — Indra; ananya-bhāvān — oddaní; pārṣadān — následovníci; ātmanaḥ — jeho; marutām gaṇān — Marutové.

Translation

Překlad

When Indra saw that actually they were his devoted followers, he said to them: If you are all my brothers, you have nothing more to fear from me.

Když Indra viděl, že jsou ve skutečnosti jeho oddanými následovníky, řekl jim: “Jste-li všichni moji bratři, nemáte se ode mě čeho bát.”