Text 55
Text 55
Devanagari
Devanagari
बाढमित्यभ्युपेत्याथ दिती राजन्महामना: ।
कश्यपाद् गर्भमाधत्त व्रतं चाञ्जो दधार सा ॥ ५५ ॥
कश्यपाद् गर्भमाधत्त व्रतं चाञ्जो दधार सा ॥ ५५ ॥
Text
Texto
bāḍham ity abhyupetyātha
ditī rājan mahā-manāḥ
kaśyapād garbham ādhatta
vrataṁ cāñjo dadhāra sā
ditī rājan mahā-manāḥ
kaśyapād garbham ādhatta
vrataṁ cāñjo dadhāra sā
bāḍham ity abhyupetyātha
ditī rājan mahā-manāḥ
kaśyapād garbham ādhatta
vrataṁ cāñjo dadhāra sā
ditī rājan mahā-manāḥ
kaśyapād garbham ādhatta
vrataṁ cāñjo dadhāra sā
Synonyms
Palabra por palabra
Translation
Traducción
O King Parīkṣit, Diti, the wife of Kaśyapa, agreed to undergo the purificatory process known as puṁsavana. “Yes,” she said, “I shall do everything according to your instructions.” With great jubilation she became pregnant, having taken semen from Kaśyapa, and faithfully began discharging the vow.
¡Oh, rey Parīkṣit!, Diti, la esposa de Kaśyapa, estuvo de acuerdo en someterse al proceso purificatorio puṁsavana. «Sí —dijo—, lo haré todo conforme a tus instrucciones». Con gran alegría, tras recibir el semen de Kaśyapa, quedó embarazada y comenzó a cumplir fielmente el voto.