Skip to main content

Text 44

Sloka 44

Devanagari

Dévanágarí

इति सञ्चिन्त्य भगवान्मारीच: कुरुनन्दन ।
उवाच किञ्चित् कुपित आत्मानं च विगर्हयन् ॥ ४४ ॥

Text

Verš

iti sañcintya bhagavān
mārīcaḥ kurunandana
uvāca kiñcit kupita
ātmānaṁ ca vigarhayan
iti sañcintya bhagavān
mārīcaḥ kurunandana
uvāca kiñcit kupita
ātmānaṁ ca vigarhayan

Synonyms

Synonyma

iti — thus; sañcintya — thinking; bhagavān — the powerful; mārīcaḥ — Kaśyapa Muni; kuru-nandana — O descendant of Kuru; uvāca — spoke; kiñcit — somewhat; kupitaḥ — angry; ātmānam — himself; ca — and; vigarhayan — condemning.

iti — takto; sañcintya — uvažující; bhagavān — mocný; mārīcaḥ — Kaśyapa Muni; kuru-nandana — ó potomku Kurua; uvāca — promluvil; kiñcit — poněkud; kupitaḥ — rozhněvaný; ātmānam — sebe; ca — a; vigarhayan — zatracující.

Translation

Překlad

Śrī Śukadeva Gosvāmī said: Kaśyapa Muni, thinking in this way, became somewhat angry. Condemning himself, O Mahārāja Parīkṣit, descendant of Kuru, he spoke to Diti as follows.

Śrī Śukadeva Gosvāmī pravil: Když Kaśyapa Muni takto uvažoval, poněkud se rozhněval. Zatratil sám sebe, ó Mahārāji Parīkṣite, potomku Kurua, a promluvil k Diti následovně.