Skip to main content

Text 35

Text 35

Devanagari

Devanagari

तस्मात्पतिव्रता नार्य: श्रेयस्कामा: सुमध्यमे ।
यजन्तेऽनन्यभावेन पतिमात्मानमीश्वरम् ॥ ३५ ॥

Text

Texto

tasmāt pati-vratā nāryaḥ
śreyas-kāmāḥ sumadhyame
yajante ’nanya-bhāvena
patim ātmānam īśvaram
tasmāt pati-vratā nāryaḥ
śreyas-kāmāḥ sumadhyame
yajante ’nanya-bhāvena
patim ātmānam īśvaram

Synonyms

Palabra por palabra

tasmāt — therefore; pati-vratāḥ — devoted to the husband; nāryaḥ — women; śreyaḥ-kāmāḥ — conscientious; su-madhyame — O thin-waisted woman; yajante — worship; ananya-bhāvena — with devotion; patim — the husband; ātmānam — the Supersoul; īśvaram — representative of the Supreme Personality of Godhead.

tasmāt — por lo tanto; pati-vratāḥ — consagradas al marido; nāryaḥ — mujeres; śreyaḥ-kāmāḥ — meticulosas; su-madhyame — ¡oh, mujer de delgada cintura!; yajante — adora; ananya-bhāvena — con devoción; patim — al esposo; ātmānam — a la Superalma; īśvaram — representante de la Suprema Personalidad de Dios.

Translation

Traducción

My dear wife, whose body is so beautiful, your waist being thin, a conscientious wife should be chaste and should abide by the orders of her husband. She should very devoutly worship her husband as a representative of Vāsudeva.

Mi querida esposa, de cuerpo hermoso y delgada cintura, una esposa cumplidora de su deber debe ser casta y regirse por las órdenes de su marido, a quien debe adorar con gran devoción, considerándole el representante de Vāsudeva.