Skip to main content

Text 31

Text 31

Devanagari

Devanagari

एवं शुश्रूषितस्तात भगवान् कश्यप: स्त्रिया ।
प्रहस्य परमप्रीतो दितिमाहाभिनन्द्य च ॥ ३१ ॥

Text

Texto

evaṁ śuśrūṣitas tāta
bhagavān kaśyapaḥ striyā
prahasya parama-prīto
ditim āhābhinandya ca
evaṁ śuśrūṣitas tāta
bhagavān kaśyapaḥ striyā
prahasya parama-prīto
ditim āhābhinandya ca

Synonyms

Palabra por palabra

evam — thus; śuśrūṣitaḥ — being served; tāta — O dear one; bhagavān — the powerful; kaśyapaḥ — Kaśyapa; striyā — by the woman; prahasya — smiling; parama-prītaḥ — being very pleased; ditim — to Diti; āha — said; abhinandya — approving; ca — also.

evam — así; śuśrūṣitaḥ — servido; tāta — ¡oh, querido rey!; bhagavān — el poderoso; kaśyapaḥ — Kaśyapa; striyā — por la mujer; prahasya — sonriendo; parama-prītaḥ — muy complacido; ditim — a Diti; āha — dijo; abhinandya — aprobando; ca — también.

Translation

Traducción

O my dear one, the most powerful sage Kaśyapa, being extremely pleased by the mild behavior of his wife Diti, smiled and spoke to her as follows.

¡Oh, mi querido rey!, el muy poderoso sabio Kaśyapa, muy complacido con la mansa conducta de su esposa Diti, sonrió y le habló con las siguientes palabras.