Skip to main content

Text 2

Sloka 2

Devanagari

Dévanágarí

सिद्धिर्भगस्य भार्याङ्ग महिमानं विभुं प्रभुम् ।
आशिषं च वरारोहां कन्यां प्रासूत सुव्रताम् ॥ २ ॥

Text

Verš

siddhir bhagasya bhāryāṅga
mahimānaṁ vibhuṁ prabhum
āśiṣaṁ ca varārohāṁ
kanyāṁ prāsūta suvratām
siddhir bhagasya bhāryāṅga
mahimānaṁ vibhuṁ prabhum
āśiṣaṁ ca varārohāṁ
kanyāṁ prāsūta suvratām

Synonyms

Synonyma

siddhiḥ — Siddhi; bhagasya — of Bhaga; bhāryā — the wife; aṅga — my dear King; mahimānam — Mahimā; vibhum — Vibhu; prabhum — Prabhu; āśiṣam — Āśī; ca — and; varārohām — very beautiful; kanyām — daughter; prāsūta — bore; su-vratām — virtuous.

siddhiḥ — Siddhi; bhagasya — Bhagy; bhāryā — manželka; aṅga — milý králi; mahimānam — Mahimu; vibhum — Vibhua; prabhum — Prabhua; āśiṣam — Āśī; ca — a; varārohām — velice krásnou; kanyām — dceru; prāsūta — porodila; su-vratām — ctnostnou.

Translation

Překlad

O King, Siddhi, who was the wife of Bhaga, the sixth son of Aditi, bore three sons, named Mahimā, Vibhu and Prabhu, and one extremely beautiful daughter, whose name was Āśī.

Ó králi, Siddhi, která byla manželkou Bhagy, šestého syna Aditi, porodila tři syny, kteří se jmenovali Mahimā, Vibhu a Prabhu, a jednu nesmírně krásnou dceru jménem Āśī.