Skip to main content

Text 14

Sloka 14

Devanagari

Dévanágarí

शिरोऽहरद्यस्य हरिश्चक्रेण पिबतोऽमृतम् ।
संह्रादस्य कृतिर्भार्यासूत पञ्चजनं तत: ॥ १४ ॥

Text

Verš

śiro ’harad yasya hariś
cakreṇa pibato ’mṛtam
saṁhrādasya kṛtir bhāryā-
sūta pañcajanaṁ tataḥ
śiro ’harad yasya hariś
cakreṇa pibato ’mṛtam
saṁhrādasya kṛtir bhāryā-
sūta pañcajanaṁ tataḥ

Synonyms

Synonyma

śiraḥ — the head; aharat — cut off; yasya — of whom; hariḥ — Hari; cakreṇa — with the disc; pibataḥ — drinking; amṛtam — nectar; saṁhrādasya — of Saṁhlāda; kṛtiḥ — Kṛti; bhāryā — the wife; asūta — gave birth to; pañcajanam — Pañcajana; tataḥ — from him.

śiraḥ — hlava; aharat — useknutá; yasya — jehož; hariḥ — Hari; cakreṇa — diskem; pibataḥ — pijící; amṛtam — nektar; saṁhrādasya — Saṁhlāda; kṛtiḥ — Kṛti; bhāryā — manželka; asūta — porodila; pañcajanam — Pañcajanu; tataḥ — od něho.

Translation

Překlad

While Rāhu, in disguise, was drinking nectar among the demigods, the Supreme Personality of Godhead severed his head. The wife of Saṁhlāda was named Kṛti. By union with Saṁhlāda, Kṛti gave birth to a son named Pañcajana.

Když Rāhu v převleku pil nektar mezi polobohy, Nejvyšší Pán, Osobnost Božství, mu usekl hlavu. Manželka Saṁhlāda se jmenovala Kṛti a po spojení se svým manželem porodila syna jménem Pañcajana.