Skip to main content

Text 36

Text 36

Devanagari

Devanagari

श्रीशुक उवाच
इति श्रुत्वा भगवत: शिवस्योमाभिभाषितम् ।
बभूव शान्तधी राजन् देवी विगतविस्मया ॥ ३६ ॥

Text

Texto

śrī-śuka uvāca
iti śrutvā bhagavataḥ
śivasyomābhibhāṣitam
babhūva śānta-dhī rājan
devī vigata-vismayā
śrī-śuka uvāca
iti śrutvā bhagavataḥ
śivasyomābhibhāṣitam
babhūva śānta-dhī rājan
devī vigata-vismayā

Synonyms

Palabra por palabra

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; iti — thus; śrutvā — hearing; bhagavataḥ — of the most powerful demigod; śivasya — of Lord Śiva; umā — Pārvatī; abhibhāṣitam — instruction; babhūva — became; śānta-dhīḥ — very peaceful; rājan — O King Parīkṣit; devī — the goddess; vigata-vismayā — released from astonishment.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; iti — thus; śrutvā — hearing; bhagavataḥ — of the mŚrī Śukadeva Gosvāmī dijo: ¡Oh, rey!, tras escuchar estas palabras de su esposo, la semidiosa [Umā, la esposa del Señor Śiva] pudo superar el asombro que le había producido la conducta del rey Citraketu, y serenó su inteligencia.ost powerful demigod; śivasya — of Lord Śiva; umā — Pārvatī; abhibhāṣitam — instruction; babhūva — became; śānta-dhīḥ — very peaceful; rājan — O King Parīkṣit; devī — the goddess; vigata-vismayā — released from astonishment.

Translation

Traducción

Śrī Śukadeva Gosvāmī said: O King, after hearing this speech by her husband, the demigoddess [Umā, the wife of Lord Śiva] gave up her astonishment at the behavior of King Citraketu and became steady in intelligence.

Śrī Śukadeva Gosvāmī dijo: ¡Oh, rey!, tras escuchar estas palabras de su esposo, la semidiosa [Umā, la esposa del Señor Śiva] pudo superar el asombro que le había producido la conducta del rey Citraketu, y serenó su inteligencia.

Purport

Significado

Śrīla Viśvanātha Cakravartī Ṭhākura remarks that the word śānta-dhīḥ means svīya-pūrva-svabhāva-smṛtyā. When Pārvatī remembered her former behavior in cursing Citraketu, she became very much ashamed and covered her face with the skirt of her sari, admitting that she was wrong in cursing Citraketu.

Śrīla Viśvanātha Cakravartī Ṭhākura señala que la palabra śānta-dhīḥ significa svīya-pūrva-svabhāva-smṛtyā. Pārvatī, al recordar la maldición que acababa de lanzar contra Citraketu, se sintió muy avergonzada de su conducta y se cubrió el rostro con el extremo del śarī, reconociendo el error que había cometido.