Skip to main content

Text 17

Text 17

Devanagari

Devanagari

श्रीअङ्गिरा उवाच
अहं ते पुत्रकामस्य पुत्रदोऽस्म्यङ्गिरा नृप ।
एष ब्रह्मसुत: साक्षान्नारदो भगवानृषि: ॥ १७ ॥

Text

Texto

śrī-aṅgirā uvāca
ahaṁ te putra-kāmasya
putrado ’smy aṅgirā nṛpa
eṣa brahma-sutaḥ sākṣān
nārado bhagavān ṛṣiḥ
śrī-aṅgirā uvāca
ahaṁ te putra-kāmasya
putrado ’smy aṅgirā nṛpa
eṣa brahma-sutaḥ sākṣān
nārado bhagavān ṛṣiḥ

Synonyms

Palabra por palabra

śrī-aṅgirāḥ uvāca — the great sage Aṅgirā said; aham — I; te — of you; putra-kāmasya — desiring to have a son; putra-daḥ — the giver of the son; asmi — am; aṅgirāḥ — Aṅgirā Ṛṣi; nṛpa — O King; eṣaḥ — this; brahma-sutaḥ — the son of Lord Brahmā; sākṣāt — directly; nāradaḥ — Nārada Muni; bhagavān — the most powerful; ṛṣiḥ — sage.

śrī-aṅgirāḥ uvāca — el gran sabio Aṅgirā dijo; aham — yo; te — de ti; putra-kāmasya — con el deseo de tener un hijo; putra-daḥ — quien dio el hijo; asmi — soy; aṅgirāḥ — Aṅgirā Ṛṣi; nṛpa — ¡oh, rey!; eṣaḥ — este; brahma-sutaḥ — el hijo del Señor Brahmā; sākṣāt — directamente; nāradaḥ — Nārada Muni; bhagavān — el muy poderoso; ṛṣiḥ — sabio.

Translation

Traducción

Aṅgirā said: My dear King, when you desired to have a son, I approached you. Indeed, I am the same Aṅgirā Ṛṣi who gave you this son. As for this ṛṣi, he is the great sage Nārada, the direct son of Lord Brahmā.

Aṅgirā dijo: Mi querido rey, yo vine a verte cuando deseabas un hijo. De hecho, soy el mismo Aṅgīra Ṛṣi que te dio ese hijo. En cuanto a este ṛṣi, se trata del gran sabio Nārada, que nació directamente del Señor Brahmā.